Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ पंच सं० टीका ॥ ११९ ॥ मायाति कर्म जीवस्य तथाविधसंक्लिष्टाध्यवसायपरिणतस्य तत्प्रयुंक्ते, जीवा एव तथानुकुब्येन जवनातू; ततः प्रयोक्तृव्यापारे शिजू, ततो निकाच्यते अवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सानिकाचना अथवा 'कच बंधने ' इति चौरादिकोऽप्यस्ति, ततो निकाय अवश्यवेद्यतया निबध्यते यथा कर्म सा निकाचना, जीववीर्यविशेषपरिणतिः, किमित्यमून्यप्रस्तुतानि बंधनादीनि करणान्युच्यते ? इति चेत् तदयुक्तं, अप्रस्तुतत्वाऽनावात्. यत आह- ' संकमकरलेत्यादि ' यत् यस्मात्कारणात्संक्रमकरणं बहुशो बहुषु स्थानेषु प्रा. कू नदयचिंतायां सत्ताचिंतायां चातिदिष्टं ततोऽवश्यं तदनिघातव्यं, तदननिधाने तयोर्विज्ञेयत्वात्, तत्साहचर्यात् शेषाण्यपि करणान्युच्यंते, करणानि चामूनि वीर्यविशेषरूपाणि, ततः प्रथमतो वीर्यमेव प्ररूपयति Jain Education International ॥ मूलम् ॥ - श्रावरणदेससङ्घ- स्कएण डुहेद वीरियं होइ || अभिसंधि असिंधिय । कसायसले सि नजयंपि ॥ ३ ॥ दोइ कलाइवि पढमं । इयरमलेली विजंललेलं तु ॥ गदपरिणाम फंदा - रूचंतं जोगन तिविदं ॥ ४ ॥ व्याख्या - इदास्मिन् जगति वीर्यं द्विविधं For Private & Personal Use Only भाग ३ ॥ 9200 www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 366