Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ नाग ३ मिन्यः, अत्र 'शयनादिन्निर्बदुलमिति ' सूत्रेण संप्रदानसज्ञायां चतुर्थी. यथा पत्ये शेते, प्र- ___टीका म्य शास्त्रेषु गतायेत्यादौ चतुर्थी प्रसंगे च ' उठीविनतीए नत्र चनचीति' प्राकृतलकT णात् षष्टी, श्रुतधरेन्यो नत्वा, किमित्याह-करणानि वीर्य विशेषरूपाणि, बंधादीनि बंधन॥१७॥ संक्रमणोइतनोदीरणोपशमनानिधनिनिकाचनारूपाणि, तत्र बध्यते अष्टप्रकारं कर्म येन वी. यविशेषेण तद्वंधनं. संक्रम्यते अन्यकर्मरूपतया व्यवस्थिताः प्रकृतिस्थित्यनुन्नागप्रदेशा अन्य कर्मरूपतया व्यवस्थाप्यते येन तत्संक्रमणं, तन्नेदावेवोहर्तनापवर्नने, ते च स्थित्यनुनागविJषये; तत्र नछत्त्ये ते प्राबल्येन प्रनूतीक्रियेते स्थित्यनुन्नागौ यया वीर्य विशेषपरिणत्या सा न लना, अपवत्त्ये ते हस्वीक्रियेते स्थित्यनुनागौ यया सा अपवर्तना. अनुदयप्राप्तं सत्कर्मदलि कमुदीर्यते नदयावलिकायां प्रवेश्यते यया सा नदीरणा. या नपशम्यते नदयोदीरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थाप्यते कर्म यया सा नपशमना. निधीयते नर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थाप्यते यया सा निधनिः. पृषोदरादित्वाच्च शब्दरूपनिष्पत्तिः. तथा 'कच बंधने' नितरां कच्यते स्वयमेव बंध ॥१०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 366