Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ पंचसं० टीका ॥ १२१ ॥ जलानामादारिकादिरूपतया परिणामापादनं तद्रूपं तत्स्वज्ञावं तत्कारणमित्यर्थः इद ग्रहणपरिणामकारणं सत् ग्रहणपरिणामरूपमित्युक्तं, कार्येण सह कारणस्याऽनेदविवक्षणात् तया स्पंदनारूपं यथासंभवं सूक्ष्मबादरपरिस्पंदरूप क्रियात्मकं एतदेव च सलेइयं वीर्यमुक्तस्वरूपं योगसंज्ञमुच्यते, एकार्थिकानि चास्यैव वक्ष्यति, अस्य च सहकारिकारणभूता मनोवाक्कायाः, ततस्तेऽपि कारणे कार्योपचारात् योगशब्देन शास्त्रेषु व्यवहियंते तथा चाह-' जोगतिविहं ' योगतो मनोवाक्कायरूपतः सहकारिकारणवदुपजायमानं सलेश्यं वीर्य योगसं त्रिविधं त्रिप्रकारं जवति, तद्यथा— मनोयोगो वाग्योगः काययोगः, तत्र मनसा कारसानूतेन योगो मनोयोगः, वाचा योगो वागयोगः, कायैन योगः काययोगः ॥ ४ ॥ योगसंस्यैव वीर्यस्य एकार्थिकान्याद ॥ मूलम् ॥ - जोगो विरियं थामो । नन्वाद परक्कमो तहा चेठा || सत्ती सामहं विय | जोगस्स दवंति पज्जाया ॥ ५ ॥ व्याख्या - सुगमा ॥ ५ ॥ संप्रति योगसंज्ञकस्यैव वीर्यस्य जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञानाय प्ररूपणा कर्त्तव्या, तत्र च दशानुयोगद्वाराणि, Jain Education International For Private & Personal Use Only नाग ३ ।। १२१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 366