Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ पंचर्स० टीका ॥ १२२ ॥ तद्यथा— अविज्ञागप्ररूपणा, वर्गलाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, अनंत रोपनिधा, परंपरोपनिधा, वृद्धिप्ररूपणा, समयप्ररूपणा, जीवानामल्पबहुत्वप्ररूपणा च. तत्र प्रथमतोऽविभागप्ररूपणार्थमाह || मूलम् || - पन्ना अविभागं । जन्नविरियस्स वीरियं विन्नं || एक्केक्स्स पएसस्स | असंखलोगखपएससमं || ६ || व्याख्या - प्रज्ञया केवलिप्रज्ञया जघन्यवीर्यस्य सूक्ष्मनिगोदस्य जवप्रथमसमये वर्त्तमानस्य सर्वालपवीर्यस्येत्यर्थः, वीर्यमविज्ञागं यथा जवति, एवं विनं सत् एकैकस्य जीवप्रदेशस्याऽविभागसंख्यापेक्षया असंख्येयलोकाकाशप्रदेशसमयं, यातोऽसंख्येयेषु लोकेष्वाकाशप्रदेशाः, एतावंत एकैकस्मिन् प्रदेशे वीर्याऽविनागा इत्यर्थः इयमंत्र ज्ञावना - सूक्ष्म निगोदस्य नवप्रश्रमसमये वर्त्तमानस्य सर्वाल्पवीर्यस्य वीर्य केवलिप्रझारुपेण वेदनन विद्यते, वित्वा च वित्वा च निर्विज्ञागा जागाः क्रियं ते; ते च निर्विज्ञागा जागा जघन्यतोऽप्येकैकस्मिन् जीवप्रदेशे यावंतोऽसंख्येयलोकेष्वाकाशप्रदेशा एतावंतो लत्र्यंते, नृत्कर्षतोऽप्येतावंतः केवलं जघन्यपदज्ञाविवीर्याविज्ञागापेक्षया ते असंख्येयगुला ह Jain Education International " For Private & Personal Use Only जाय ॥ १२२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 366