Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं कृता वर्गणाप्ररूपणा ॥ ७ ॥ स्पईकप्ररूपणार्थमाह
नाग ३ ॥ मूलम् ।।-तान फड्डुगमेगं । अपरं नचि रूवुढीए ॥ जाव असंखा लोगा । पुटीका
विहाणेण तो फमा ॥ ७ ॥ व्याख्या-ताः पूर्वोक्ता वर्गणाः श्रेण्यसंख्यन्नागगतप्रदेशराशि ॥७॥ प्रमाणा एकत्र मिलिता एकं म्पाईकं, अत ऊर्ध्व रूपवृद्ध्या एकैकवीर्याविनागवृद्ध्या जीव
प्रदेशा न लभ्यते, नापि हान्यां, नापि त्रिन्तिः, यावन्नापि संख्येयैः, किंत्वसंख्येयैरेवाऽसंख्येर यलोकाकाशप्रदेशप्रमाणैरन्यधिकाः प्राप्यंते, ततस्तेषां समुदायो हितीयस्य स्पाईकस्य प्रथ
मा वर्गणा, 'पुत्वविहाणेण तो फमा' ततः पूर्वविधा पूर्व विधानेन पूर्वप्रकारेण स्पाईकानि वा- व्यानि. तानि चैवं-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविनागेनाधिकानां सर
मुदायो हितीया वर्गणा, हान्यां वीर्याविनागान्यामधिकानां समुदायस्तृतीया वर्गणा, एवं या तावाच्यं यावत् श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणा वर्गणा नवंति. तासां च समुदायो ॥७ ॥ भवितीयं स्पाईकं, ततः परं पुनरप्येकेन वीर्याविनागेनाधिका जीवप्रदेशा न लभ्यते, नापि धा
न्यां, नापि त्रिनिर्यावन्नापि संख्येयैः, किंत्वसंख्येयैरेव, असंख्ये यलोकाकाशप्रदेशप्रमाणैर
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 366