Book Title: Paia Pacchuso
Author(s): Vimalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 157
________________ १३७ तइयो सग्गो इमम्मि भारहे वासे, अहेसि णिगमं पुरा समिद्धं त्थिमियं रिद्धं, सयाइद्दारणामगं धणवई णिदो । कुणेइ ससुहं रज्जं, णिअबलाणुरूवं सो, तहिं पाइ स-पया तया अब्भासे, तस्स पुरीअ असि खेडयं एगं, भूवइणा कुइ पइकज्जेसुं, असच्वं य जहा तन्वं, कुणे पंचसयाण गामाण, पेरंतं खेडयस्स पहाण से. णिउत्तो सो, विजयवड्डूणामगं । इद्धं पायारसंयुतं ॥३॥ तस्स वित्थरो 1 गाइ णाममावो ॥४॥ साहु-वेसी अहम्मिओ 1 णि अमणोमयं सया 114 11 बंधीअ पावकम्माई, को मोत्तुं बंधिउं सक्को, (१) अनुष्टुप् छंद । (२) एकादि । (४) यापयति (यापेर्जव:- प्रा.८ १४ (४०) । कहिअ सो तया मुसा । वंचणापुण्णं, ववहारं य सासयं ॥६॥ णिअककुकम्मे हिं बंधेइ णिअ-कयसुकम्मेहिं, मुच्चेइ कुतो पावकम्माई, जवे समयं णिअं अंते तस्स सरीरम्मि, पाउब्भूआ इमे गया ' माणवो माणवो पाइपच्चूसो इत्थं णिअ-करेहि सो माणवं इह विट्ठवे ॥७॥ (३) कथयित्वा । (५) रोगाः ! । ॥ १ ॥ ॥२ ॥ (६) खुजली । भगंदरो कंडूओ ॥ १० ॥ सासो कासो जरो दाहो, कुच्छिमूलो अजिणो दिट्टिसूलो य, सिरोसूलो य अरुई चक्खुपीला य, कण्णपीला जलोअरो । कुट्ठरोओ इमे सव्वे, संति य दुहदायगा ॥११॥ (जुग्गं) इह 1 इह 112 11 1 118 11

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172