Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 4
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः RASASARASHARAM त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः-"उद्देसे निद्देसे य” इत्यादि । अस्य च द्वारगाथाद्वयस्य समुदाया त प्रस्तावना र्थोऽभिहितः, अधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थः, तत्प्रतिपादनार्थ चेदं प्रतिद्वारगाथासूत्रमुपन्यस्तम्|"देवे अद्ध अहाउय उवक्कम” इत्यादि, अस्यापि समुदायार्थो व्याख्यातः, साम्प्रतमवयवार्थः, तत्राप्युपक्रमकालाभिधानार्थमिदं गाथासूत्रमाह-"दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥१॥” तत्रोपक्रम इति कः शब्दार्थः ?, उपक्रमणं उपक्रमः, उपशब्दः सामीप्य 'क्रमु पादविक्षेपे' उपेति सामीप्येन क्रमणं उपक्रमः-दूरस्थस्य समीपापादनमित्यर्थः, तत्रोपक्रमो द्विधा-सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च, तत्र सामाचार्युपक्रमकालस्त्रिविधः-ओघसामाचार्युपक्रमकालः दशधासामाचार्युपक्रमकालः पदविभागसामाचार्युपक्रमकालश्च, तत्रौघसामाचारी-ओपनियुक्तिः, दशधासामाचारी 'इच्छामिच्छे'त्यादि, पदविभागसामाचारी कल्पव्यवहारः। तत्रौर्घसामाचारी पदविभागसामाचारी च नवमपूर्वान्तवति यत् तृतीयं सामाचारीवस्त्वस्ति तत्रापि विंशतितमात्प्राभृतात् साध्वनुनहार्थ भद्रबाहुस्वामिना नियूढा, दशधासामाचारी पुनरुत्तराध्ययनेभ्यो नि!ढा 'इच्छामिच्छे'त्यादिका, तत्रैतदुपक्रमणंविंशतिवर्षपर्यायस्य दृष्टिवादो दीयते नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूतदिवसलभ्या सती स्वल्पदिवसलभ्या निग्गमे खेत्तकाल पुरिसे य । कारण पञ्चय लक्खण नए समोयारणाऽणुमए ॥ १॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं । कइ संतर मविरहि भवागरिस फासण निरुत्ती ॥२॥ (आव० पत्रे १०४ गाथे १४०-१४१)। आव०नि० पत्रे २५७ गाथा ६६०) SANSANSARASANASAMANASALASARAN dain Education For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 456