Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः ।
बहुदेशीयः । अयं च A भाषापरिच्छेदनामानं B तट्टीकां न्यायसिद्धान्तमुक्तावलीनामानं ग्रन्थं C न्यायसूत्रवृत्तिं च चकार इति ।
(३१) रुद्रट्टाचार्यो विश्वनाथन्यायपञ्चानन सहोदरः A गुणप्रकाशविवृतेर्भावप्रकाशिकाम् B रौद्रीनाम्नीं दीधितेर्व्याख्यां च कृतवान् । अनेन मथुरानाथ तर्कवागीशवत् बहवो ग्रन्था व्याख्याताः इति ।
-
( ३२ ) अथ – अन्नंभट्टश्च कर्णाटकदेशीयः (तैलङ्गदेशीयो वा ? ) । स च काश्यमधीत्य A प्रशस्तपादकृत- वैशेषिकसूत्रभाष्यस्थग्रन्थान् संक्षेपतो गृहीत्वा तर्कसंग्रहनामानं ग्रन्थं B तर्कसंग्रहस्य टीकारूपं तत्त्वचिन्तामणेः रघुनाथतार्किकशिरोमणिकृतदीधितिग्रन्थाच्च सारमुद्धृत्य तर्कदीपिकानामानं च ग्रन्थं रचयामास इति संक्षेपः ।
अथ ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः ( न्यायवैशेषिकग्रन्थानामुत्पत्ति संख्यानम् )
ग्रन्थः
कर्ता
१ ( १ ) न्यायसूत्रम् ( १ ) - गौतमर्षिः । २ ( २ ) न्यायसूत्रस्य भाष्यम् - वात्स्यायनः । ३ ( ३ ) न्यायवार्तिकम् – उद्योतकराचार्यः ।
४ ( ४ ) न्यायवार्तिकतात्पर्यम् – वाचस्पतिमिश्रः । ५ ( ५ ) न्यायवार्तिकतात्पर्यपरिशुद्धिः – उदयनाचार्यः ।
६ ( ६ ) न्यायसूत्रवृत्ति: – विश्वनाथपञ्चाननः ।
७ (७) न्यायसूत्रटीका ( न्यायरहस्यम् ) - रामभद्रः । ८ ( १ ) षोडशपदार्थी - गणेशदासः ।
९ (२) टिप्पनम् - वासुदेव सार्वभौम भट्टाचार्यः |
२२ रामेश्वरभट्टाचार्यात्मजो रुद्रभट्टाचार्यस्त्वन्य एव । तेन च 'रौद्री ' इत्याख्या न्यायसिद्धान्तमुक्तावल्या व्याख्या कृता ।
२३ अत्रान्नंभट्टप्रशंसाकिंवदन्ती - 'काशीगमनमात्रेण नान्नंभट्टायते द्विजः' इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1102