Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
अन्थोत्पत्तिनामा तृतीय उपोद्धातः । १० ( ३ ) पदार्थतत्त्वनिरूपणम् ( पदार्थखण्डनम् ) – रघुनाथभट्टाचार्य
___तार्किकशिरोमणिः । . ११ (४) पदार्थतत्त्वनिरूपणटीका ( पदार्थतत्त्वविवेचनटीका) - रघुदेव
न्यायालंकारः। . १२ (५) तार्किकरक्षा – वरदराजः । १३ (६) तर्कभाषा – केशवमिश्रः । १४ ( १ ) वैशेषिकसूत्रम् (२) - महर्षिः कणादः । १५ (२) भाष्यम् – प्रशस्तपादाचार्यः । १६ (३ ) भाष्यम् – चन्द्रकान्ततर्कालंकारः (शके १८००) १७ ( ४ ) भारद्वाजवृत्तिः (वैशेषिकसूत्रव्याख्या ) - गङ्गाधरकविरत्न. कविराजः। १८ (५) न्यायकन्दली – ( प्रशस्तभाष्यस्य टीका ) - श्रीधराचार्यः । १९ (६) किरणावली (प्रशस्तभाष्यस्य टीका ) - उदयनाचार्यः । २० (७) व्योमवती (प्रशस्तभाष्यस्य टीका )- व्योमशिवाचार्यः । २१ (८) लीलावती (प्रशस्तभाष्यस्य टीका ) - श्रीवत्साचार्यः । २२ (९) भाष्यसूक्तिः ( प्रशस्तपादकृतभाष्यस्य व्याख्यानम् ) - जगदीश
भट्टाचार्यः । २३ (१०) भिक्षुवार्तिकम् (प्रशस्तभाष्यस्य ब्याख्यानम् (१))- कर्ता
नोपलभ्यते । ‘पञ्चशिखाचार्यः कर्ता' इति केचिदाहुः ।
‘विज्ञानभिक्षुः कर्ता ' इत्यन्ये आहुः । २४ (१) किरणावलीप्रकाशः (किरणावल्या व्याख्या) - वर्धमानो
पाध्यायः । २५ (२) किरणावलीटिप्पनम् - रघुनाथतार्किकशिरोमणिः । २६ (३) द्रव्यप्रकाशिका ( किरणावलीप्रकाशस्य व्याख्यानम् )- भगीरथ
ठक्कुरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1102