Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः। ११ २७ ( १ ) गुणदीधितिः गुणप्रकाशविवृतिर्वा--रघुनाथतार्किकशिरो
मणिः । २८ (२) गुणप्रकाशविवृतिरहस्यम् गुणदीधितिमाथुरी वा – मथुरा
नाथतर्कवागीशभट्टाचार्यः ।। २९ ( ३ ) गुणप्रकाशविवृतिभावप्रकाशिका गुणप्रकाशविवृतिपरीक्षा वा
( गुणप्रकाशविवृतेर्व्याख्यानम् ) -- रुद्रभट्टाचार्यः । ३० ( ४ ) गुणप्रकाशविवृतेर्व्याख्यानम् – रामकृष्णः । ३१ (५) गुणप्रकाशविवृतेर्व्याख्यानम् – जयरामभट्टाचार्यः ।
किरणावलीभास्करः (किरणावल्या द्वितीयं व्याख्यानम् )पद्मनाभमिश्रः ( बलभद्र मिश्रात्मजः )। पञ्जिका ( न्यायकन्दल्याष्टीका )- राजशेखरसूरिः ।
३२
करणार
सिद्धान्तमुक्ताहारः। _पद्मनाभमिश्रः ।
कणादरहस्यम् । लक्षणमाला - शिवादित्यमिश्रः । सप्तपदार्थी (७)
सप्तपदार्थ्याष्टीकाः कथ्यन्ते - ३७ (१) पदार्थचन्द्रिका - शेषानन्तः । ३८ पदार्थचन्द्रिकायाष्टीका – नरसिंहः । ३९ (२) मितभाषिणी – मध्यसरस्वती ( कृष्णातीरनिवासी)। ४० ( ३ ) टीका – जिनंवर्धनसूरिः ( संवत् १४७१) ४१ ( ४ ) लघुटीका - सिद्धचन्द्रगणिः । ४२. निष्कण्टका - मल्लिनाथः । ४३ बौद्धाधिकारः (८)( बौद्धधिक्कारः आत्मतत्त्वविवेको वा )
उदयनाचार्यः । बौद्धाधिकारव्याख्याः कथ्यन्ते -
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1102