________________
ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः। ११ २७ ( १ ) गुणदीधितिः गुणप्रकाशविवृतिर्वा--रघुनाथतार्किकशिरो
मणिः । २८ (२) गुणप्रकाशविवृतिरहस्यम् गुणदीधितिमाथुरी वा – मथुरा
नाथतर्कवागीशभट्टाचार्यः ।। २९ ( ३ ) गुणप्रकाशविवृतिभावप्रकाशिका गुणप्रकाशविवृतिपरीक्षा वा
( गुणप्रकाशविवृतेर्व्याख्यानम् ) -- रुद्रभट्टाचार्यः । ३० ( ४ ) गुणप्रकाशविवृतेर्व्याख्यानम् – रामकृष्णः । ३१ (५) गुणप्रकाशविवृतेर्व्याख्यानम् – जयरामभट्टाचार्यः ।
किरणावलीभास्करः (किरणावल्या द्वितीयं व्याख्यानम् )पद्मनाभमिश्रः ( बलभद्र मिश्रात्मजः )। पञ्जिका ( न्यायकन्दल्याष्टीका )- राजशेखरसूरिः ।
३२
करणार
सिद्धान्तमुक्ताहारः। _पद्मनाभमिश्रः ।
कणादरहस्यम् । लक्षणमाला - शिवादित्यमिश्रः । सप्तपदार्थी (७)
सप्तपदार्थ्याष्टीकाः कथ्यन्ते - ३७ (१) पदार्थचन्द्रिका - शेषानन्तः । ३८ पदार्थचन्द्रिकायाष्टीका – नरसिंहः । ३९ (२) मितभाषिणी – मध्यसरस्वती ( कृष्णातीरनिवासी)। ४० ( ३ ) टीका – जिनंवर्धनसूरिः ( संवत् १४७१) ४१ ( ४ ) लघुटीका - सिद्धचन्द्रगणिः । ४२. निष्कण्टका - मल्लिनाथः । ४३ बौद्धाधिकारः (८)( बौद्धधिक्कारः आत्मतत्त्वविवेको वा )
उदयनाचार्यः । बौद्धाधिकारव्याख्याः कथ्यन्ते -
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org