________________
१२
ग्रन्थोत्पत्तिनामा तृतीय उपोद्घातः ।
४४ ( १ ) दीधिति: - रघुनाथतार्किकशिरोमणिः ।
४५ ( २ ) कल्पलता – शंकर मिश्रः ( भवनाथात्मज: ) । ४६ (३) गदाधरी गादावरी वा गदाधरभट्टाचार्य चक्रवर्ती । ४७ ( ४ ) व्याख्या नारायणः ।
४८
४९
बौद्धाधिकारदीधितेर्व्याख्या - गदाधर भट्टाचार्य चक्रवर्ती । न्यायकुसुमाञ्जलिः – उदयनाचार्यः ।
न्याय कुसुमाञ्जलेष्टीकाः कथ्यन्ते -
५० ( १ ) प्रकाश: - वर्धमानोपाध्यायः ।
५१ ( २ ) व्याख्या - परमहंसपरिव्राजकाचार्यः श्रीनारायणतीर्थः ।
५२ ( ३ ) व्याख्या
५३ ( ४ ) व्याख्या
म. म. गुणानन्दः ।
५४ (५) व्याख्या – हरिदासभट्टाचार्यः |
५५ ( १ ) मकरन्दः ( प्रकाशस्य व्याख्या ) - रुचिदत्तः ।
म. म.
वल्लभाचार्यः।
५६
न्यायलीलावती (१०) ५७ ( १ ) न्यायलीलावतीप्रकाश ः- वर्धमानोपाध्यायः ।
५८ (२) न्यायलीलावतीदीधितिः
( विभूति: )
शिरोमणिः ।
६१
-
—
म. म. त्रिलोचनः ।
Jain Education International
-
५९ ( ३ ) न्यायलीलावतीकण्ठाभरणम् - म. म. शंकरमिश्रः ।
६० ( ४ ) न्यायलीलावतीप्रकाशविवेकः - म. म. मथुरानाथतर्कवागीश
-
भट्टाचार्यः
तत्त्वचिन्तामणिः ( ११ ) - गङ्गेशोपाध्यायः । तत्त्वचिन्तामणेष्टीकाः कथ्यन्ते -
६२ ( १ ) व्याख्या – वासुदेवसार्वभौमभट्टाचार्यः ।
६३ ( २ ) आलोकः - पक्षधर मिश्रः ।
६४ ( ३ ) दीधिति: – रघुनाथभट्टाचार्यतार्किकशिरोमणिः ।
For Personal & Private Use Only
रघुनाथतार्किक -
www.jainelibrary.org