Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः ।। व्याख्यानदीधितेष्टीको संगतिनाम्नी लक्षसंख्यकाम् B बौद्धाधिकारव्याख्याम् , C दीधितेश्च व्याख्यां गदाधरीम् D द्विपञ्चाशत्संख्यकान् (५२) वादार्थांश्च चकार इति ।
( २३ ) अथ भगीरथठकुरो मेघठक्कुरापरनामा मैथिलः पक्षधरमिश्राणां शिष्यः जयदेवपण्डितकवेर्विंशाब्दे जातः । भगीरथठक्कुरस्य महादेवाख्यः थेघठक्कुरापरनामा सोदर आसीत् । भगीरथठक्कुरो वर्धमानोपाध्यायकृतानां प्रकाशग्रन्थानाम् ( किरणावलीप्रकाशादीनाम् ) व्याख्यानरूपान् द्रव्यप्रकाशिका-गुणप्रकाशिकादिनाम्नो ग्रन्थान् ( कुसुमाञ्जलिप्रकाशप्रकाशिकान्यायलीलावतीप्रकाशप्रकाशिकादीन् ) चकार इति ।
(२४ ) रुचिदत्तः ( भाक्तुनामा ) पक्षधरमिश्राणां शिष्यः A तत्त्वचिन्तामणेाख्यानरूपं प्रकाशनामानं B कुसुमाञ्जलिप्रकाशस्य वर्धमानकृतस्य व्याख्यानरूपं मकरन्दनामानं च ग्रन्थं चकार इति ।
( २५ ) अथ – केशवमिश्रश्च न्यायसूत्रानुसारिणं तर्कभाषानामानं ग्रन्थ विरचितवान् इति ।
(२६), अथ – वरदराजश्च न्यायसूत्रानुसारिणं तार्किकरक्षानामानं श्लोक- (१६१ ) निबद्धं ग्रन्थं विरचितवान् इति ।
(२७ ) अथ – पद्मनाभमिश्रस्तु बलभद्रमिश्रात्मजो विजयश्रीगर्भजो ( विश्वनाथगोवर्धनमिश्रबन्धुः ? ) A तत्त्वचिन्तामणेाख्यानरूपं चिन्तामणिपरीक्षानामानं B राद्धान्तमुक्ताहारं (अस्य व्याख्यानं कणादरहस्यम् ? ) C किरणावल्या द्वितीयं व्याख्यानं किरणावलीभास्करनामानं च ग्रन्थं चकार इति ।
(२८ ) अथ - म० म० जानकीनाथो भट्टाचार्यचूडामणिया॑यसिद्धान्तमञ्जरीनामानं ग्रन्थं चकार इति ।
(२९) रामभद्रो जानकीनाथभट्टाचार्यचूडामणेः पुत्रः न्यायसूत्रटीकां न्यायरहस्यनामानं ग्रन्थं चकार इति ।
( ३० ) अथ – विश्वनाथ-न्यायपञ्चाननश्च विद्यानिवासभट्टाचार्यात्मजो
२१ केचित्तु रुचिदत्त-प्रगल्भ-रघुनाथानां द्वित्वेन विभिन्नत्वममन्यन्त।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1102