Book Title: Navpad Prakaranam Author(s): Yashovijay Upadhyay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ श्रीगणधरेन्द्रो विजयतेतराम् । नवपदबृहद्वृत्तेरुपोद्घातः । ग्रन्थोऽयं श्रीमद्भिर्देवगुप्तसूरिभिः ' जारिसओ जइभेओ ' इत्यादिकां श्रावकत्रतविषयिणीं नवपदार्थप्रतिपादिकां आवश्यकचूर्णिगंता पूर्वगतगाथामाश्रित्य मूलप्रकरणतया प्रणीतः, तच्च मूलप्रकरणं स्वयमेव सूरिभिर्वृत्त्या विभूषितं सा वृत्तिश्चैतयैव संस्थया मुद्रितपूर्वी, तत्रैव चास्य सवृत्तिकस्य प्रयोजनादिकं यथायथमुद्भावितं तत् तत एवावधार्यं तत् । किंचावलम्ब्यैव तां वृत्तिं श्रीदेवगुप्तसूरीणां पादोपजीविनः श्रीमन्तो यशोदेवोपाध्यायाः धनदेवेतिप्रागभिधाना | सविस्तरामेनां वृत्तिं विस्तृतकथायुतां चक्रुः, एतदैतिह्यं १-६१-६८- २२७-२४८ - ३३९ संख्यांकपृष्ठेषु तत्तल्लेख विलोकनेन स्पष्टं भविष्यति, प्रस्तुतां च वृत्तिमुपाध्यायपदमाश्रिताश्चक्रुः परं विशेषोऽत्रैतावान् यदुत नैते उपाध्याय पदव्या श्रीमद्भिर्देवगुप्तसूरिभिर्विभूषिताः किंतु श्रीमद्देवगुप्तसूरिगुरुभिः सिद्धसूरिभिः, तदपि चोपाध्यायपदं सूरिपदेऽभिषेक्तुमनोभिरेव सिद्धसूरिभिर्दत्तं परं ते परलोकमलंचकुरन्तरैवेति स्थिता एते यशोदेवा उपाध्यायपदे एव, सर्वमेतत् स्वयमेव | पट्टावल्यां प्रस्तुतग्रन्थप्रान्त्यभागे स्पष्टमेव जगदुः । किंच - वृत्तिरेषा श्रीमद्भिः स्वगुरुभ्रातृभिः सिद्ध सूरिभिः प्रेरणात् विहितेत्यपि स्पष्टं तत्रैव, गच्छे हि तत्र अन्त| रान्तरा देवगुप्तकक्कसूरिसिद्ध सूरिजिनचन्द्र इत्येताश्चतस्रोऽभिधा भवन्ति ततो न गुरुनाम गुरुभ्रातृनाम्नोः समानत्वे शङ्काद्भाव्या । एषा च वृत्तिः पञ्च षष्टचाधिकेषु समानामेकादशसु शतेष्वतीतेषु वैक्रमीयेषु विहिता इति उक्त प्रस्तुतग्रन्थ एव ३३९ पत्रे, प्रस्तुतप्रकरणविवेचकैः कृता अभूवन्नेवानेके ग्रन्थाः, यतो नवपद| विवृतिवदेव श्रीमद्भिर्नवतत्त्वाख्यं प्रकरणं श्रीमद्भिर्देवसूरिभिर्विहितं शासनधुराधौरेयैः खरात्मजप्रतिष्ठाप्रासादप्रतिष्ठाप्राणसमैः श्रीमद्भिरभयदेवसूरिवर्यैर्भाष्येणालङ्कृतं विवृतं, अनयोर्विवरणयोः प्रागेतदेव विवरणं कृतं यत एतत्प्रकरणवृत्तेः समयः पञ्चषष्ट्यधिकैकादशशतकरूप', नवतत्त्वविवरणस्य तु 'विक्रमनृपतेरेकादशशतसंख्योष्वतेषु वर्षेषु । अधिकेषु चतुःसप्ततिसमाभिरिदमागमत् सिद्धिम् ॥ ९ ॥ ' इति तत्प्रशस्तिगतलेखस्य निरूपणेन स्पष्टः चतुःसप्तत्यधिकै Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 710