Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ श्रीनवबृहः वृत्ती ॥४॥ |एतावन्मात्रेण यदि निषेधोऽपर्वसु तर्हि अपर्वणि उपवासब्रह्मचर्यादिकरणमपि तेषामविधिपथपतितं स्यात्, किंच-टीकाकृदुक्त्या श्रीधर्मदासगणिवाक्येन च नवपबृहदढुखरात्मजपक्षे अपर्वणि जिनपूजादिविशेषोद्यमोऽपि निषेधपदवीमेव यायात् , तन्नासौ रुचिरः पन्थाः खराणामिति यथास्थमालोच्यैव वर्तितव्यं धीधनैः ।। तेरुपोद्: प्रमाणं चास्याः । अनुष्टुभां सहस्राणि नव पञ्च शतानि चेति प्रान्त्यवाक्येन स्पष्टमेव । मोक्षमार्गाश्रयणसाधितश्रेयस्काः साधवो घातः । यथावद्विज्ञायैतत्प्रकरणोक्तं मिथ्यात्वादिसंलेखनान्तं पदार्थपञ्चदशकं संयमेऽक्षमेभ्योऽपि श्रावकेभ्य उपदिशन्तु, श्राद्धाश्चतत् श्रुत्वा वाचयित्वा वाऽवधार्य च यथावदनुतिष्ठन्तु साधु साधुधर्माभिषक्तचित्ता इत्यर्थयन्ते आनन्दसागराः | वेदाष्टनन्दाब्जमितेष्वतीतेप्वब्देषु भूपोत्तमविक्रमार्कात् । शुचौ नवम्यां बहुले गुरौ चानन्दोऽमुमाख्यद् भविबुद्धिवृद्धयै ॥ १॥ काश्मीरजेशालयमार्भ | नग्नान्, विजित्य विघ्नौघविधानदक्षान् । सत्पंचमीशुक्रदिने विशाखे, दण्डक्रियां शुद्धमना विधाय॥२॥श्रीमेदपाटेशनिदेशपुष्टः स्थितः पुरे श्रीउदयात्पुराख्ये। मोक्षाध्वलीनान् श्रुतवाक्यपीनान्, श्राद्धान् समाश्रित्य हितं दधानः ॥ ३ ॥ व्यधत्त वृत्तौ रुचिरं पदानां, प्रबन्धमुग्रं तु परं नवानाम् । विचक्षणाः सत्तिपरा भवन्तु, प्रसन्नता सर्वगुणावहा यत् ॥ ४॥ त्रिभिर्विशेषकं उदयपुर संवत् १९८४ (गुजराती सं. १९८३)आषाढकृष्णनवम्याम् आनन्दसागराः । अत्र २३५-२८७ पत्रयोः दक्षिणस्यां द्वारिकायाः पाण्डमथुरायाश्च मध्ये कौंशावीकवनमुल्लिखितं दृश्यते, तच्चेदार्यक्षेत्रस्य सीमविधायकतया दक्षिणस्यामभ्युपगम्येत न स्यादेवार्यानार्यविषयविषयको विवादो यः प्रागुत्थितः, स्यादेव चैवं सति कलिङ्गकोंकणकपर्यन्तानां श्रीसंप्रतिकालादपि प्रागेवार्यविषयता, परतश्चावस्थितानां हुडुकमहाराष्ट्रान्ध्रद्रविडादीनां च प्रागनार्याणामपि श्रीसंप्रतिनृपकारिताऽऽयंता, श्रीनिशीथचादिष्वप्येतेषामेवार्यताकरणमाख्यायीति शं सर्वेषामस्तु । ॥४ ॥ Jain Education Interi For Private & Personel Use Only Syllww.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 710