Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनव०बृह|
वृत्तौ
नवपदवृहततेरुपादघात
॥
३॥
शान्त्याचास्त्रिपञ्चाशे, सहस्रे शरदामियम् ॥ माघशुक्लत्रयोदश्यां, सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥
तथाच त्रिपञ्चाशदधिकसहस्राब्देषु सत्तामतां श्रीशान्तिभद्राचार्याणां भावात् तद्गुरूणां दशमशताब्द्यां सत्ता नासंभविनी, श्रीमन्तो लावण्यसमयास्तु । प्रभावकतया ख्यातं बलभद्रमुनि वासुदेवाचार्यमेवादिशन्ति, विशेषार्थिना तत्कृतो बलभद्ररासकोऽवलोक्यः, अस्माभिस्तु तदा बौद्धानामत्रासम्भवात् खेगाराजसमये आमराजस्य श्रीमतां वप्पभद्देश्च तत्रोजयन्ते आगमनं तेषामेव जयावाप्तिश्चेतिद्वयमभ्युपगच्छता तन्नावगतं यथावदिति नोल्लिखितमत्र । अन्यच्च वृत्तिरेषा प्रसिद्धतमा विदुषां विशेषतः खरात्मजानां, यतस्ते समालम्ब्यैनां सामायिकोच्चाराद्नु ईयाप्रतिक्रमणं विशेषेण स्थापयन्ति, वस्तुतस्तु भ्रम एव तेषामत्र, दृश्यतां तावत् प्रस्तुतग्रन्थस्थ एतद्विषयकः पाठः
"आवश्यकचायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य !, तत्रोच्यते-श्रावको द्विविधः-अनुद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैयगृहे साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति ( तिष्ठति ) च निर्यापारस्तत्र करोति, चतुर्पु तु स्थानेषु नियमेन करोतिचैत्यगृहे साधुमले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किश्चिन्न धारयति, मा तत आकर्षापकर्षों भूतां, यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाजीदितिबुद्ध्या, . यदिवा गच्छन्न कमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधून्नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति- करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी ' त्यादि सूत्रमुच्चार्य, तत ईपिथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति
Jan Educa
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 710