Book Title: Navfana Parshwanath Stava Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ September-2006 . 13 अमरगिरिगुहाए कप्परुक्खं च(व?) पासं खरतरवसहीए अब्बुदे पूरियासं ! मणिकुसुमफणाली-साहुसाहाभिरामं णमध फलिदकामं पत्तसच्छायधामं ॥१२॥ शौरसेनीभाषा ॥ णहि हलदि पदीवे णेवयं शशहले वा 'पशलिदकलयाले शालदे दिणयले वा । तममिधमखिलं तं शंस्थिदं (शंठिदं) हिदयदेशे उवणयदि विणाशं तक्खणं यिणवलेशे ॥१३॥ भवियणमणगेहे यालिशं पयडिदाशं - यणयदि भगवंते दंशणं वलपयाशं । १श्यलधलपुलिमुत्ते तालिशं ण हि दिणेशे कुणदि ण य तधा तं पेखिंदे कुमुदिणीशे ॥१४॥ यणमणभवणोहे णिच्चले किलि अणेगे गलिदशगलणेहे शन्त(शंत५)दं अवि य एगे । स्थिलतलयिणदीवे शे तमं अवहणत्ते कुटुगमदिपयाशं चिष्ठदे खलु कुणुत्ते ॥१५॥ मागधीभाषा । अनंगभडमुब्भडं सुदढपंचबाणोक्कडं कुनंति तव सेवका बत विघातपाजडं । पती हि जगतीपती भवसि जेसिमीशे तुम बलिट्ठमपि किं लिपुं पलिभवंति ते नाईकमं ॥१६॥ इमंमि किलि दुस्समा-समयकण्हदोसागमे विमुक्कसंललायता-पसलितमि गाढंतमे । ५. प्रसृतकरजालो दिनकरोऽपि यत् तमो न हरति । ६. इह । ७. संस्थितम् । ८. तत्क्षणं जिनवरेशः । ९. यादृशम् । १०. प्रकाशं जनयति । ११. वरप्रकाशं, केवलमित्यर्थः । १२. जलधरपरिमुक्तः । १३. प्रेक्षित: । १४. निश्चलः । १५. सन्ततम् । १६. स्थिरतरज(जि)नदीप: सः । १७. कौतुकम् । १८. ईशः समर्थः, येषां त्वं जगत्पतिः पतिः-स्वामी वर्तसे । १९. अक्रम-समकालम् । २०. विमुक्तसरलायताः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6