Book Title: Navfana Parshwanath Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 14 अनुसन्धान ३६ भमंति भवकानने जिन२९ दिनेसरा तेंऽगिनो लभंति सिवपद्धति तुममिहं हि दर्दून नो ॥१७॥ सुलासुलनलेसला सुपलिवालसाला हिते २३ पते तव कते हिते जिनपती ! निसेवंति ते । अनंतसुखकंखिनो सुकमलेऽलिनो वा२४ सता भवंति हि पमोतिनो लभिय के हितं कोविता२६ ? ॥१८॥ || पिशाचीभाषा ॥ २°मानेनोन्नतफूथलेन कहनो कोथं २८थलंतोऽनलं लोफेनं २९फलितो चलेन मकले२० तोसे तथानो अलं । ले ३"संसालकफोलफीमचलथी तिन्नो मए तं महं पत्तो पासचिनोत्तमं कुनकैनाकालं हि पोतं अहं ॥१९॥ पाताकंतमहीतलेऽतिविपुले दंतेहि संलाचिते३३ उच्चे ३४चालुनितंपपिंपकलिते वल्लीकुथाछातिते । मेखाटपरआतपत्तलचितच्छाये ३६च्छलंफोमते आसीनो फनसेखलो किलिकचे पासप्पहू लाचते ॥२०॥ सामी पासपहू हु मोहचलटो निच्छाटितो चो तए सो ३ नट्ठन हलातितेवहितयाकाले ठितो निप्फए । तेनं तेऽपि विकोपिता विनटिता संसाललन्ने सुला ३"चुत्तं तस्स न किं भवंति पिसुना सत्यानपाथाकला ॥२१॥ ॥ चूलिकापिशाची भाषा ।। २१. हे जिनेश्वर ॥ २२. दृष्ट्वा । २३. हिते पदौ तव कृते हितौ दत्तवाञ्छितौ । २४. यथा सदा। २५. प्रमादिनः । २६. कोविदाः । २७. मानेन भूधरेण गहनः । २८, क्रोधमनलं धरन् । २९. लोभेन जलेन भरितः । ३०. अलमत्यर्थ दोषानेव मकरान् दधानः। ३१. रे संसारगभीरभीमजलधे ! त्वं महान् मया तीर्णः । ३२. गुणगणागारम् । ३३. संराजिते । ३४. चारुनितम्बबिम्बकलिते । ३५. मेधाडम्बरातपत्र० । ३६. क्षरदम्भोमदे । ३७. यस्त्वया मोहचरटो निर्धाटित: । ३८. स न(न)ष्ट्वा हरादिदेवहृदयागारे स्थितः । ३९. युक्तं तस्य । ४०. स्वस्थानबाधाकराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6