Book Title: Navfana Parshwanath Stava Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ अनुसन्धान ३६ धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच(त)स्तव कारणमीश ! किम् ? ।।३।। ॥ संस्कृतम् ।। अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा-वलयं कला धवलयंति तेऽखिलं ।।५।। अकलंकचित्तमदरं मुदावह, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥६॥ ॥ समसंस्कृतम् ।। रेहंति कण्णजुयले तुह कुंडलाइं, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज(न)णु चंदसूरा ।।७।। एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊ(उ) फणा णव लसंति सिरे जिणस्स ॥८॥ कट्ठ गयं असरणं घणपंचबाण-वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च समुद्धरेसि ॥९॥ ॥ प्राकृतम् ॥ पुरवकदसुतादो दंसणं ते जिणिदा णयणविसयमायादं जदा य्येव भंदा ! । मम गलिदमसेसं दाव' पावं खणेणं ___ जध किरि(र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं लहिय जिणवरिंदा ! अम्महे मोहमत्तं । णयणजुगलमेदं अज्ज जादं पवित्तं फणिदमध च मन्ने अप्पणो माणुसत्तं ॥११॥ १. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6