________________
अनुसन्धान ३६
धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच(त)स्तव कारणमीश ! किम् ? ।।३।।
॥ संस्कृतम् ।। अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा-वलयं कला धवलयंति तेऽखिलं ।।५।। अकलंकचित्तमदरं मुदावह, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥६॥
॥ समसंस्कृतम् ।। रेहंति कण्णजुयले तुह कुंडलाइं, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज(न)णु चंदसूरा ।।७।। एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊ(उ) फणा णव लसंति सिरे
जिणस्स ॥८॥ कट्ठ गयं असरणं घणपंचबाण-वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च
समुद्धरेसि ॥९॥
॥ प्राकृतम् ॥ पुरवकदसुतादो दंसणं ते जिणिदा
णयणविसयमायादं जदा य्येव भंदा ! । मम गलिदमसेसं दाव' पावं खणेणं
___ जध किरि(र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं
लहिय जिणवरिंदा ! अम्महे मोहमत्तं । णयणजुगलमेदं अज्ज जादं पवित्तं
फणिदमध च मन्ने अप्पणो माणुसत्तं ॥११॥ १. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org