________________
September-2006
.
13
अमरगिरिगुहाए कप्परुक्खं च(व?) पासं
खरतरवसहीए अब्बुदे पूरियासं ! मणिकुसुमफणाली-साहुसाहाभिरामं
णमध फलिदकामं पत्तसच्छायधामं ॥१२॥ शौरसेनीभाषा ॥ णहि हलदि पदीवे णेवयं शशहले वा
'पशलिदकलयाले शालदे दिणयले वा । तममिधमखिलं तं शंस्थिदं (शंठिदं) हिदयदेशे
उवणयदि विणाशं तक्खणं यिणवलेशे ॥१३॥ भवियणमणगेहे यालिशं पयडिदाशं
- यणयदि भगवंते दंशणं वलपयाशं । १श्यलधलपुलिमुत्ते तालिशं ण हि दिणेशे
कुणदि ण य तधा तं पेखिंदे कुमुदिणीशे ॥१४॥ यणमणभवणोहे णिच्चले किलि अणेगे
गलिदशगलणेहे शन्त(शंत५)दं अवि य एगे । स्थिलतलयिणदीवे शे तमं अवहणत्ते
कुटुगमदिपयाशं चिष्ठदे खलु कुणुत्ते ॥१५॥ मागधीभाषा । अनंगभडमुब्भडं सुदढपंचबाणोक्कडं
कुनंति तव सेवका बत विघातपाजडं । पती हि जगतीपती भवसि जेसिमीशे तुम
बलिट्ठमपि किं लिपुं पलिभवंति ते नाईकमं ॥१६॥ इमंमि किलि दुस्समा-समयकण्हदोसागमे
विमुक्कसंललायता-पसलितमि गाढंतमे । ५. प्रसृतकरजालो दिनकरोऽपि यत् तमो न हरति । ६. इह । ७. संस्थितम् । ८. तत्क्षणं जिनवरेशः । ९. यादृशम् । १०. प्रकाशं जनयति । ११. वरप्रकाशं, केवलमित्यर्थः । १२. जलधरपरिमुक्तः । १३. प्रेक्षित: । १४. निश्चलः । १५. सन्ततम् । १६. स्थिरतरज(जि)नदीप: सः । १७. कौतुकम् । १८. ईशः समर्थः, येषां त्वं जगत्पतिः पतिः-स्वामी वर्तसे । १९. अक्रम-समकालम् । २०. विमुक्तसरलायताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org