Book Title: Navfana Parshwanath Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229348/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ छन्द श्रीनवफणापार्श्वनाथस्तव सं मुनिकल्याणकीर्तिविजय आ कृतिमां, अर्बुदाचल (आबु)तीर्थ पर रहेल माण्डलिक वसहीमा बिराजमान श्री नवफणा पार्श्वनाथ भगवाननी, आठ भाषाओमां, स्तवना करवामां आवी छे. आठेय भाषाओमां जुदा जुदा आठ छन्दोमां त्रण-त्रण श्लोको रचवामां आव्या छे, अने छेल्ले प्रशस्ति श्लोक संस्कृतमां छे. एटले कुल २५ श्लोकोनुं आ स्तव छे. छन्दोनी गोठवणी वर्धमान अक्षरोमां करवामां आवी छे. भाषा छन्दनु लक्षण अक्षर संस्कृत द्रतविलम्बित न-भ-भ-र (!!। 5॥ | ) १२ २. समसंस्कृत-प्राकृत नन्दिनी सजसजग (1ऽ ।ऽ। 15 155) १३ प्राकृत तभजजगग (ऽऽ। । ।ऽ ।ऽ।ऽऽ) १४ शौरसेनी मालिनी (॥ ॥ 5ऽऽ ।ऽऽ ।ऽऽ) १५ मागधी ननमजसग (॥ ॥ 555 151 ||ऽऽ) १६ ६. पैशाची जसजसयलग (15। ॥5।।15 15ऽ ।ऽ) १७ ७. चूलिका पैशाची शार्दूलविक्रीडित मसजसततग(555 115 15। ।।5 55। 5515) १९ अपभ्रंश वस्तुछन्द प्रशस्ति (संस्कृत) हरिगीत प्रत्येक चरण २८ मात्रानुं छे. (अहीं मागधी भाषामां जे त्रण श्लोको रचाया छे तेना छन्दनुं नाम जाणवा मळ्युं नथी.) स्तवनी रचनाशैली, तेमां रहेलुं काव्यतत्त्व वगेरे जोतां एम लागे छे ननमयय पृथ्वी ८. Page #2 -------------------------------------------------------------------------- ________________ September-2006 के कविनुं भाषा तथा कवित्व पर सारुं प्रभुत्व हशे. आ कृतिनुं शोधन पं. सोम गणिए करेलुं छे तेम तेना अन्ते आपेल पुष्पिकाथी जणाय छे. स्तवमां शौरसेनी, मागधी, पैशाची, चूलिकापैशाची भाषाना श्लोकोना अघरा शब्दोनी संस्कृत छाया अने क्यांक क्यांक भावार्थ पण प्रतिना हांसियामां टिप्पण रूपे मूक्या छे ते पण शोधके ज लख्या हशे तेवुं अनुमानी शकाय छे. कर्ता : स्तवना कर्ता तरीके कोई नाम प्रतिमां निर्देशायेलुं नथी छतां छेल्ले प्रशस्ति श्लोकमां आवतां कीर्तिरत्न तथा कल्याणचन्द्र ए बे नाम परथी एवं अनुमानी शकाय छे के कीर्तिरत्नना शिष्य कल्याणचन्द्रे आ स्तवनी रचना करी हशे 'जैन साहित्यना संक्षिप्त इतिहास' मां १६४९मां कोई गूर्जर साहित्यना रचयिता तरीके कल्याणचन्द्रनो निर्देश आवे छे. आ प्रतिनो लेखनकाळ पण १६मा शतकनो उत्तरार्ध होवानुं अनुमानतः जणाय छे. तेथी आ स्तवना रचयिता ते ज कल्याणचन्द्र होय तेवुं अनुमान थाय छे. प्रति परिचय : प्रतिमां एक ज पत्र छे. तेनी बन्ने तरफ सुन्दरस्वच्छ अक्षरोमां लेखन करवामां आव्युं छे. शैली पडिमात्रानी छे तेथी १६मा शतकमां लखायेली हशे तेवुं अनुमानी शकाय छे. प्रतिना हांसियामां विषम पदोना अर्थो अपवामां आव्या छे. स्थिति सरस छे. ॥ ५ ॥ श्रीनवफणपार्श्वनाथस्याऽष्टभाषिकं स्तोत्रम् $3 प्रणमदिन्द्रशिरोमणिरुग्भरो- दकविधौतपदाब्जरजःकणम् । नवपणप्रभुपार्श्वजिनेश्वरं विनयतो विनुवामि कृतादरम् ॥१॥ तव गुणग्रहणादगुणोऽपि सद्गुणगणो मनुजो जिन ! जायते । किमुत पार्थिवगन्धगुणोऽनणुः सुघनसारदलेन जले भवेत् ॥२॥ , 11 Page #3 -------------------------------------------------------------------------- ________________ अनुसन्धान ३६ धृतधनुर्मदनो भवता हतस्तदुचितं रिपुरुद्धियते हठात् । सुमनसां मनसां हरणं गुणैः, कुतवच(त)स्तव कारणमीश ! किम् ? ।।३।। ॥ संस्कृतम् ।। अमरा भजंति सनरा निरंतरं, भगवंतमेव रमणीविरागिणं । गुणवंतमेव निपुणा न चाऽगुणं, परिमानयंति खलु भूमिमंडले ॥४॥ हिमधामवामकिरणानुकारिणो, महिमाभिरामवरसंविदानणो । बहवो गुणा गुणिगुरो ! वसुंधरा-वलयं कला धवलयंति तेऽखिलं ।।५।। अकलंकचित्तमदरं मुदावह, बलवंतमंतरमहारिदारणे । भवसंभवावतमसावलीहरं, तमहं नमामि भगवंतमुत्तमं ॥६॥ ॥ समसंस्कृतम् ।। रेहंति कण्णजुयले तुह कुंडलाइं, भासंतसंतमणिमोत्तियमंडलाई । दिप्पंतदित्तिभरणिज्जियतेयपूरा, सेवंति गल्लफलगे ज(न)णु चंदसूरा ।।७।। एगंमि सेलसिहरे नवकप्परुक्खा, चिंतामणी णव किमिच्छियदाणदक्खा । सीसे णिही अहव किं धरिया जणस्स, दाऊ(उ) फणा णव लसंति सिरे जिणस्स ॥८॥ कट्ठ गयं असरणं घणपंचबाण-वेसानरेण तवियं करुणानिहाण !! वामेय ! देव ! सदयं हिययं करेसि, दुक्खाउ कंत (कं न?) भुजगं च समुद्धरेसि ॥९॥ ॥ प्राकृतम् ॥ पुरवकदसुतादो दंसणं ते जिणिदा णयणविसयमायादं जदा य्येव भंदा ! । मम गलिदमसेसं दाव' पावं खणेणं ___ जध किरि(र) हिमजालं भाणुणो दंसणेणं ॥१०॥ भमिय भमिय भग्गोऽहं भवे तं सुपत्तं लहिय जिणवरिंदा ! अम्महे मोहमत्तं । णयणजुगलमेदं अज्ज जादं पवित्तं फणिदमध च मन्ने अप्पणो माणुसत्तं ॥११॥ १. एवाऽर्थे । २. तावत् । ३. अहर्षे सहर्षं त्वां लब्ध्वेत्यर्थः । ४. एतत् । Page #4 -------------------------------------------------------------------------- ________________ September-2006 . 13 अमरगिरिगुहाए कप्परुक्खं च(व?) पासं खरतरवसहीए अब्बुदे पूरियासं ! मणिकुसुमफणाली-साहुसाहाभिरामं णमध फलिदकामं पत्तसच्छायधामं ॥१२॥ शौरसेनीभाषा ॥ णहि हलदि पदीवे णेवयं शशहले वा 'पशलिदकलयाले शालदे दिणयले वा । तममिधमखिलं तं शंस्थिदं (शंठिदं) हिदयदेशे उवणयदि विणाशं तक्खणं यिणवलेशे ॥१३॥ भवियणमणगेहे यालिशं पयडिदाशं - यणयदि भगवंते दंशणं वलपयाशं । १श्यलधलपुलिमुत्ते तालिशं ण हि दिणेशे कुणदि ण य तधा तं पेखिंदे कुमुदिणीशे ॥१४॥ यणमणभवणोहे णिच्चले किलि अणेगे गलिदशगलणेहे शन्त(शंत५)दं अवि य एगे । स्थिलतलयिणदीवे शे तमं अवहणत्ते कुटुगमदिपयाशं चिष्ठदे खलु कुणुत्ते ॥१५॥ मागधीभाषा । अनंगभडमुब्भडं सुदढपंचबाणोक्कडं कुनंति तव सेवका बत विघातपाजडं । पती हि जगतीपती भवसि जेसिमीशे तुम बलिट्ठमपि किं लिपुं पलिभवंति ते नाईकमं ॥१६॥ इमंमि किलि दुस्समा-समयकण्हदोसागमे विमुक्कसंललायता-पसलितमि गाढंतमे । ५. प्रसृतकरजालो दिनकरोऽपि यत् तमो न हरति । ६. इह । ७. संस्थितम् । ८. तत्क्षणं जिनवरेशः । ९. यादृशम् । १०. प्रकाशं जनयति । ११. वरप्रकाशं, केवलमित्यर्थः । १२. जलधरपरिमुक्तः । १३. प्रेक्षित: । १४. निश्चलः । १५. सन्ततम् । १६. स्थिरतरज(जि)नदीप: सः । १७. कौतुकम् । १८. ईशः समर्थः, येषां त्वं जगत्पतिः पतिः-स्वामी वर्तसे । १९. अक्रम-समकालम् । २०. विमुक्तसरलायताः । Page #5 -------------------------------------------------------------------------- ________________ 14 अनुसन्धान ३६ भमंति भवकानने जिन२९ दिनेसरा तेंऽगिनो लभंति सिवपद्धति तुममिहं हि दर्दून नो ॥१७॥ सुलासुलनलेसला सुपलिवालसाला हिते २३ पते तव कते हिते जिनपती ! निसेवंति ते । अनंतसुखकंखिनो सुकमलेऽलिनो वा२४ सता भवंति हि पमोतिनो लभिय के हितं कोविता२६ ? ॥१८॥ || पिशाचीभाषा ॥ २°मानेनोन्नतफूथलेन कहनो कोथं २८थलंतोऽनलं लोफेनं २९फलितो चलेन मकले२० तोसे तथानो अलं । ले ३"संसालकफोलफीमचलथी तिन्नो मए तं महं पत्तो पासचिनोत्तमं कुनकैनाकालं हि पोतं अहं ॥१९॥ पाताकंतमहीतलेऽतिविपुले दंतेहि संलाचिते३३ उच्चे ३४चालुनितंपपिंपकलिते वल्लीकुथाछातिते । मेखाटपरआतपत्तलचितच्छाये ३६च्छलंफोमते आसीनो फनसेखलो किलिकचे पासप्पहू लाचते ॥२०॥ सामी पासपहू हु मोहचलटो निच्छाटितो चो तए सो ३ नट्ठन हलातितेवहितयाकाले ठितो निप्फए । तेनं तेऽपि विकोपिता विनटिता संसाललन्ने सुला ३"चुत्तं तस्स न किं भवंति पिसुना सत्यानपाथाकला ॥२१॥ ॥ चूलिकापिशाची भाषा ।। २१. हे जिनेश्वर ॥ २२. दृष्ट्वा । २३. हिते पदौ तव कृते हितौ दत्तवाञ्छितौ । २४. यथा सदा। २५. प्रमादिनः । २६. कोविदाः । २७. मानेन भूधरेण गहनः । २८, क्रोधमनलं धरन् । २९. लोभेन जलेन भरितः । ३०. अलमत्यर्थ दोषानेव मकरान् दधानः। ३१. रे संसारगभीरभीमजलधे ! त्वं महान् मया तीर्णः । ३२. गुणगणागारम् । ३३. संराजिते । ३४. चारुनितम्बबिम्बकलिते । ३५. मेधाडम्बरातपत्र० । ३६. क्षरदम्भोमदे । ३७. यस्त्वया मोहचरटो निर्धाटित: । ३८. स न(न)ष्ट्वा हरादिदेवहृदयागारे स्थितः । ३९. युक्तं तस्य । ४०. स्वस्थानबाधाकराः । Page #6 -------------------------------------------------------------------------- ________________ September-2006 15 वंसु उत्तमु वंसु उत्तमु पुहविसुपसिद्ध धण-कंचण-घण-रयण-सयणवग्गु उ मग्गमुत्तउ बहु मन्नइ धुरि नरह नरवरिंदु आणंदजुत्तउ / सामिसलाहण-म(भ?)त्ति इध फलु इत्तलउ लहंति भवियण जिण ! माहप्पु तुह कह मारिस जाणंति ? // 22 / / मणुयलोयहि मणुयलोयहि रज्जु आसज्जि दहदोइकप्पाहिवइ हविय विविहबहुसुहुवभुंजिय गेविज्जणुत्तरपवरसुहसएहि अप्पाऽणुरंजिय / तव विणु केवलु लहिय पय पावइ परमाणंदु नाममंतु जंपंत तुह भवियण पासजिणिंद // 23 / / विसमआसण विसमआसण के वि सेवंति कि(के)वि दुक्करु करई तवु के वि झाणु झायंति चित्तिहि / कि(के)वि कट्ठउ उक्किट्ठतर चरइं तुज्झ दंसणनिमित्तिहि / कटरि कटरि मह पुव्वभव-संचियसुकयअपार चिंतामणिसम पासपहु अलवि पत्त सुहयार // 24 // [ अपभ्रंशभाषा // ] इति पार्श्वजिनपतिरमितगुणततिविहितसुमतिरनुक्षणं भाषाभिरष्टभिरभिनुतोऽर्बुदविशदभूधरभूषणम् / श्रीकीर्तिरलसुखानि दिशतादिह परत्र पदं परं कल्याणचन्द्रवितन्द्र वदनाकृतिरयं भवतां वरम् // 25 / / // इति श्रीअर्बुदाचलमुखमण्डन-श्रीमण्डलिकवसहीमण्डन श्रीनवफणपार्श्वनाथस्याऽष्टभाषिकं वर्धमानच्छन्दोभिः स्तोत्रमिदमिति // // पं० सोमगणिविद्वद्वरैः शोधनीय(शोधित?)मिति // छ /