Book Title: Namokar Granth
Author(s): Deshbhushan Aacharya
Publisher: Gajendra Publication Delhi

View full book text
Previous | Next

Page 425
________________ ४०२ णमोकार ग्रंथ ॐ ह्रीं आचार्य नमस्कार सम्बन्धि सप्तम प्रति समक्षराय अर्ध ।।७।। इति सप्ताक्षरी पूजा तृतीया पुर पीकृता । तदर्थं जलमुख्यैश्च स्वर्घमुत्तारयाम्यहं ।। ॐ ह्रीं णमो पाइरियाणं आचार्य परमेष्टीभ्यो; अर्थम् ।। उपाध्यायाधिकारीयो णकारः पूज्यते नरः । पाठ शुद्धिर्भवेद्यस्माद्विधा या व्यसनस्य च ।। __ॐ ह्रीं उपाध्यायनमस्कार सम्बन्धि प्रथम णकाक्षराय अर्ध ।।१।। भूयोपि मोक्षर भगाः पूजयतु विशेषतः । पानीय प्रमूखैद्रव्यः संसानसातहानये ।। ॐ ह्रीं उपाध्याय नमस्कार सम्बन्धि द्वितीय मोऽ राय अर्थ ॥२॥ वितिवर्ण विशेष ग: पूजाव्येण पुलोत ! सुरैः सन्मानतायाति किं पुनर्नर नायकैः ॥ ॐ ह्रीं उपाध्याय नमस्कार सम्बन्धि तृतीय उकाराक्षराय अर्घ ।।३।। वेतिवर्ण विधानेन नरो नारी निरन्तरं । प्रत्यर्चना द्रव्यः सुरै सौरं प्रपूज्यते ।। ॐ ह्रीं उपाध्याय नमस्कार सम्बन्धि चतुर्थ वकाराक्षराय अर्ध ।।४।। ज्झाक्षर निर्भद्वारिधारया गन्ध सारया । पुजयामि शुभद्र व्यः सुगन्धात्कृष्टषट्पदैः ।। हीं उपाध्याय नमस्कार सम्बन्धि पंचम भाक्षराय अर्थ ॥॥ यजन याक्षरस्योच्चर्जनाः कुर्वतु नित्यशः । न्यायोपात्तेन द्रव्येणानीत द्रव्येजलादिभिः ।। ॐ ह्रीं उपाध्याय नमस्कार सम्बन्धि षष्ठ याक्षराय अर्घ ॥६॥ नमंति प्रणिधानेन णमित्यक्षरनामकं । ये नरा: नरके घोरे न विशंति कदाचन ।। ॐ ह्रीं उपाध्याय नमस्कार सम्बन्धि सप्तम पमित्यक्षराय अर्धम् ॥७॥ भूयः सप्ताक्षरीचेां पूजा कुर्वन्तु भावतः । जलाधष्टविधैद्रव्यरर्ष मृत्तारयाम्यहं ॐ ह्रीं णमो उवझायाण उपाध्याय परमेष्टोभ्योः अर्घम् । बिना ण वर्ण साधूणां वंदनं नहि जायते । ततस्तमक्षरं नित्यं पूज्यते परमादरात् ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि 'प्रथम णकाराक्षराय अघम् ।।१।।

Loading...

Page Navigation
1 ... 423 424 425 426 427