Book Title: Namokar Granth
Author(s): Deshbhushan Aacharya
Publisher: Gajendra Publication Delhi

View full book text
Previous | Next

Page 426
________________ णमोकार मंथ ४०३ मोक्षरं यजते यो ना मुच्यते पापसंतयात् । संचिनोतिर पुण्यं तोहं पूजयामितं ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि द्वितीय मोक्षराय अर्घम् ।।२।। लुनाति चाघ संघानं लोरण लगिनं मुसात् । यस्तं सलिलधाराभिर्यजते वर्ण नाका ।। ॐ ह्रीं सर्वसाधू नमस्कार सम्बन्धि तृतीय लो वर्णाय अर्घम् ।।३।। एक्षर येधरत्युच्चैः .नापं जनाः यदा। तदा तेषां भवेत् सर्चा संपंच्च सुख साधिनी ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि चतुर्थ एशराय अर्धम् ।।४।। स-साधुमेव्यते नित्यं यस्य ज्ञान गुणांवृधः । पार न प्राप्यते सद्भिहि भिश्च रिचारकैः ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि पंचम सकाराक्ष राय अप्रैम ।।५।। सर्वार्थसाधनेदक्षं दक्षा वाक्षर चर्चनं । कुबंतु करुणायुक्ताः सशक्ता: सर्व कर्मणि ।। ___ॐ ह्रीं उर्वसाधु नमस्कार सम्बन्धि पप्ठ वाक्षराय अर्घम् ।।६॥ साक्षरेणथुगा सेव्या गोक्ष लक्ष्मी मनःप्रिया। ययात्र रचितं चेतो वंचित्यं मोपढ़ीकते। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि सप्तमं मा-धराय अर्घम् ।।७।। हूरवरूपाक्षरस्यौच्चः पूजनमुदाचरेत् । हा हा हूं व्हादिभिर्देव्यैः पूजा प्राप्नोनि नित्यशः ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि अष्टम हूं-स्वरूपाक्षरायप्रर्षम् ॥८॥ णमहं साधु वर्गस्य साधुसंवादतां गता। पूजयामि महा भक्त्या पूजा भक्त्या द्रव्यनिरंतरं ।। ॐ ह्रीं सर्वसाधु नमस्कार सम्बन्धि नवम् ण मि यक्षराय अर्घम् ।।६।। साखं द्वितीय द्वीपेष साधबो ये वसन्ति वै । तदर्थमष्टभिव्यरमुत्तारयाम्यहं ॥ ॐ ह्रीं णमो लोएसब्साहूणे सर्वसाधुभ्यो: अर्घम् ॥ अपराजित मन्त्रस्य पूजा सन् मंगल प्रदा। विदुपाक्षयरामेण कृता ज्ञेया विवेकिभिः ।। AvatanPAARADA

Loading...

Page Navigation
1 ... 424 425 426 427