Book Title: Namokar Granth
Author(s): Deshbhushan Aacharya
Publisher: Gajendra Publication Delhi

View full book text
Previous | Next

Page 424
________________ गमोकार प्रप मोस्वरूपाक्षरदक्षा लक्ष्यीकृत्यानु वेलं । ध्यायंतु हृदये स्वस्थ मोक्षमार्गानुगामिनः ।। ॐ ह्रीं सिद्ध नमस्कार सम्बन्धि द्वितीय मोाराय अर्घ ॥२॥ सिस्वरूपाक्षरं शास्वत् पूजा द्रव्येण पावनं । पूजयामि जगत्पूज्यं भवस्य हरणेक्षम ।। ह्रीं सिद्ध नमस्कार सम्बन्धि तृतीय सिकाराक्षराय मध ॥३॥ धारणं पोषणं चेहाऽमुद्धाक्षरधारणात् । तस्मात्कारणात्तमऽहं पूजा द्रव्यः प्रपूजये ।। ॐ ह्रीं सिद्ध नमस्कार सम्बन्धि चतुर्थ शाक्षराय अर्घ ॥४॥ सानुस्वारं णकार यः प्रातःप्रातश्च पूजयेत् । सिद्धाः सिद्धि प्रयच्छतुतस्मै पूजानुबंधिते ।। ॐ ह्रीं सिद्धः नमस्कार सम्बन्धि पंचम प्रांत प्राप्त णकाराक्षराय पर्घ ॥५॥ ॥इतिपंचाक्षरी पूजा भष्याणां वांछिन्तप्रदा॥ तदर्थ मष्टभिव्यैरप्रमुत्तारयाम्यहं ।।। ॐ ह्रीं णामो सिद्धाणं सिद्धपरमेष्ठीभ्योः अर्थ ।। णाक्षरं तं पुननोमि प्रणमंति सुरा: यदा। प्राचार्य्यवंदनायां च पूजयामि जलादिभिः ।। ॐ ह्रीं प्राचार्य नमस्कार सम्बन्धि प्रथम णकाराक्षराय अर्थ ॥१५॥ भूयोऽपि मोक्षरं मान्यं मानन्द मन्दिर मुदा। जलाद्यष्ट विषैद व्यक्ति भारेण भाक्तिकैः ।। ॐ ह्रीं प्राचार्य नमस्कार सम्बन्धि द्वितीय मोऽक्षराय प्रर्ष ।।२॥ भाकारं निर्विकारं च साध्वाचारस्य सूचकं । भाचरति मुदाचार्याः स्वाचारार्थमहंयजे ॥ ॐ ह्रीं प्राचार्य नमस्कार सम्बन्धि तृतीय प्राकारस्वराय प्रर्घ ।।३।। ईश्वरं स्वरसंघातं पूजितं प्रार्थितप्रदं । प्रमोदभरसंभूत भक्तिभारेणचार्यते।। ॐ ह्रीं प्राचार्य नमस्कार सम्बन्धि चतुर्थ ईस्वराय अर्ध ।।४।। रीत्यक्षरराजस्य गानं कुर्वति रागिणः । आचार्याणां गुण ग्रामानर्थयामि विशेषतः ।। ॐ ह्रीं प्राचार्य नमस्कार सम्बन्धि रिकाराक्षराय प्रबं ॥२॥ याक्षरं पूज्यते नित्यं परमार्थ प्रकाशकं । यस्यार्थधारिणाश्वाश्रु प्राप्तःमोक्ष मुनीश्वराः ।। प्राचार्य नमस्कार सम्बन्धि षष्ठयाक्षराय म ॥६॥ णमक्षरंयजामीदं नमिताऽशेषभूतल। प्राचार्य नमनं तस्मादायोपातेन जायते॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427