Book Title: Namokar Granth
Author(s): Deshbhushan Aacharya
Publisher: Gajendra Publication Delhi
View full book text
________________
Yo.
णमोकार ग्रंप
पानीय चंदन सुशालि भवाक्षतोषः। पुष्पैश्चरुत्करसुदीप दशांग धूपैः ।। नानाफलैर्वरतरविधिना ददेऽहं । मधं च पंच गुरुवे गुरुवे त्रिशुद्धया ॥ ॐ ह्रीं पंचपरमेष्ठिभ्यो प्रर्षम् ॥६॥
प्रत्येकाक्षर सम्बन्धिनी पूजा न्यंतिनी व कर्माणि, णकारोच्चारमात्रतः ।
शर्माणि समुदयं योति, ततोऽहं पूजयामि तं ।। ॐ ह्रीं महन्नमस्कार सम्बन्धि प्रथम णकाराक्षराय अर्घ ।।५।।
मोक्षरं मनराजस्य यो जनो जिह्वया जपेत् ।
मुच्यते मोह मातंगोपवादिह तत् क्षणं ॥ ॐ ही महंन्नमस्कार सम्बन्धि द्वितीय मोक्षराय अर्थ ॥२॥
प्रकार स्वर संभूत वर्णन केन वपते ।
प्रादौहि द्विपंचाशद्वर्णनां पठ्यते तथा ।। ह्रीं महन्नमस्कार सम्बन्धि तृतीय प्रकारस्वराय अर्ध ॥३॥
रामंतिकिन्नरादेवाः सेवया च जगदगरोः ।
उच्चः स्वर विशेषेण रकार तमहं यजे ।। ह्रीं पहनमा अम्बनित नागवार ::
हति हमक्षयं शीघं मोह शत्रुमनादिजं ।
तमहं प्रयजे तस्मात्स्वकर्महानयेऽनिशं ॥ ही पहनमस्कार सम्बन्धि पंचम हमक्षराय अर्थ ।।५।।
पूर्वनप्राणिभिः प्राप्ता ऋक्ष्योऽष्टौ च विष्टये । ताशरणाशु जायन्ते तस्मात्ताक्षरमय॑से । ही महन्नमस्कार सम्बन्धि षष्ठ ताक्षराय अर्थ ॥६॥ पमित्मकरं लोकेऽहो प्रणामार्थप्रकाशक । प्रणामपूर्वकं तस्मात्तमहं जलादिभिः॥ ही पाहन्नमस्कार सम्बन्धि जमक्षराय पर्ष ॥७॥
इति सप्ताक्षरयुक्तानहतश्च जलादिभिः मष्टभि ष्यसंदोहरर्धमुत्तारयाम्यहं प्रई ॥
ही णमो मरहताणं महत् परमेष्ठीभ्यो पर्ष ।।
सित प्रवन्ध सम्बन्धि कारोऽत्र प्रपूज्यते ।
तस्य प्रसादतो नून नमस्यसि नरामराः ।। ही सिझममस्कार सम्बन्धि प्रथम गकाराक्षराय प्रषं ॥१॥

Page Navigation
1 ... 421 422 423 424 425 426 427