Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 8
________________ बामस्करणीया बनवा विनयमहिमा श्रामण्ये विशेषः । यत उक्तमायें: "विणओ सव्वगुणाणं मूलं' इति । विनयेन सर्वे गुणा अवतरन्ति। अत एव सर्वेजिनश्रमणा गुरुसमर्पणं विनयं चोत्कृष्टमाचरन्तो दृश्यन्ते। गुरुवराअपिएतेषु नितरामन्यतमाआसन्। वैक्रमीयमष्टाधिकद्विसहस्रीये चतुर्मासे नववर्षस्यारम्भदिनम् । पूज्यपादयुगदिवाकरगुरुवराणां चातुर्मासिकी स्थिरता तदानीं वटपद्रनगरे (वडोदरा-कोठीपोळमध्ये) आसीत् । तस्मिन् दिने तत्रभवद्भिः समीपस्थे छाणीनगरमध्ये चतुर्मासं विराजमानस्वकीयपूज्यपादगुरुवरान् प्रति लिखितं गुर्जरभाषीयं पत्रं गुरुवराणां स्वभावसिद्धं विनयं दर्शयति। यस्मिन्मननीयान्येतानिवचनानि लिखितानि आसन् 'अनन्तलब्धिनिधानाय श्रीगौतमस्वामिसर्वशाय नम: परमकारुणिक-प्रात:स्मरणीय-पूज्यप्रवर-आचार्यदेव-१००८ श्रीमद्विजयमोहनसूरीश्वरपरमगुरुवरेभ्यो नमः। पूज्यपाद-परमकृपालु-प्रात:स्मरणीय-गुरुवराणामाचार्यभगवर्ता १००८ श्रीमद्विजयप्रतापसूरीश्वराणां पर्युपासनायाम्... भवतामाशापर-बालकिङ्कराणां सविनयं वन्दनावलिः । अभिनववर्षीये श्रेयसि प्रभातेऽस्मदीया वन्दनावलिरुरीकर्तव्येति प्रार्थये । सेवकोपरि भवतां नि:सीमा कृपादृष्टिवर्धताम, यस्या:प्रभावाद्वयं समे भवबाला रत्नत्रय्याआराधनायामनारतमेघेमहि। नामानि नित्वं गुरुधर्मसूरिन् २७

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 215