Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 10
________________ अद्य प्रातः सूरिमन्त्रादिजप-देववन्दन-नवस्मरण-गौतमरासादीन् यथाविधि कृत्वा, भवत: सान्त:करणं वन्दित्वा प्रत्याख्यानं कृतमस्ति। - भवतांचरणकिङ्करस्य वन्दनानैकश: पठितव्या...' अनुतृतीयपदारोहणं, संयमजीवनस्य त्रयस्त्रिंशत्तमे वर्षे पत्रमिदं लिखितमासीदिति ध्यातव्यम् । प्रौढावस्थायामपि गुरुवराणां प्रत्येक - प्रवृत्तिषु विनयदर्शनंसहजं भवतिस्म। यदा यदा निजगुरुवरैःसह वार्तालापादयोऽवसरा: समुपतिष्ठन्ते स्म, सदा सदायुगदिवाकरगुरुवराः स्थिता एव मतशीर्षेण संवादं कुर्वन्ति स्म। गुरुवराणां समक्षमन्तरेण प्रसङ्गविशेषमुपवेशनं तैर्भूयसानोचितं मतम्। यदिवाऽस्यां विनयशीलतायां तेषां हृद्गतमेतादृशमेव सम्भाव्यते यच्चतुनिधारिण: ५०,000 शिष्याणां च गुरवः श्रीगौतमस्वामिनः स्वगुरुवराणामुत्कृष्ट विनयं निर्वहन्ति स्म, तर्हि वयमपि अस्माकं गुरुवराणां यथाशक्यमुत्कृष्टं विनयं कथंन निर्वहेम? गुरुवराणामेषां श्रामण्यस्याल्पपर्याय एवं विनयादिसद्गुणान् ज्ञात्वा गुरुवरैः श्रीमत्प्रतापसूरीश्वरैः वैक्रमीये १९८१ तमे वर्षे स्वसम्पादितोप-देशपदाख्यमहाग्रन्थस्यामुखे युगदिवाकरगुरुवरेश्य इमे शब्दा आलिखिताः सन्ति, तथाहि- "नैसर्गिककुलजविनयवैयावृत्त्यादिसद्गुणभाक्-प्रकर्षप्रज्ञ-स्वीकृतलघुवयःप्रव्रज्यव्याकरणसाहित्य-सिद्धान्तावगाहक-मुनिश्रीधर्मविजयस्य..." पूज्यगुरुवराणां गुणवैभवो विनयवैभवश्व तदानीमपि गुरुजनहृदयमन्दिरे कीदृशः प्रतिष्ठितआसीदितिद्योतकानीमानिपदानि सन्ति। समाप्तौ धर्मरत्नप्राकरणिकं विनयस्तुतिपरं श्लोकं स्मरेम। गुरुपयसेवानिरओ, गुरुगुणआराहणम्मि तल्लिच्छो। चरणभरधरणसत्तो, होई जई नन्नहा नियमा ।।। अर्थाद् गुरूणां चरणपर्युपासनायां गुरुभक्त्यां निरतः, गुरुगुणाराधनायां लग्नचित्तः, चारित्राराधनायां च सत्त्वशील एवाऽऽत्मा श्रामण्यं प्राप्तुमर्हति। अन्यथा निश्चयत: श्रामण्यप्राप्तिन भवतीति। माnिgsणि

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 215