Book Title: Nagdutta Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 4
________________ C नागदत्त % चरित्रं // 2 // EC % -LoCHOLOGROLOGextCEOS परद्वीपे गंतु जलधिमध्ये प्रयाणमकरोत. इतो जलधिमध्ये गच्छत् तत्प्रवहणमकस्मानीचस्थानस्थितजले गर्तामध्ये निपतितं. ततस्तद्यानपात्रस्य तद्गर्तामध्यावहिनिष्कासनाय नाविकैर्भूरियत्ने कृतेऽपि कथमपि तबहिर्न निस्ससार. व्याकुलीभृताः सर्वेऽपि यानपात्रस्थिता लोकाः शांतिकपोष्टिकादिकार्याणि कुर्वतिस्म. परं तानि सर्वाणि कार्याणि निष्फलानि जातानि. तदा नागदत्तस्तद्यानपात्रस्वामिनं धनदत्तश्रेष्ठिनप्रति प्राह | भो धनदत्त! इत आसन्ने शैले बहवो भारंडपक्षिण उपविष्टा दृश्यन्ते, तेन यदि कोऽपि साहसिकः पुमां- || स्तत्र गत्वा तान् पक्षिणस्तत उड्डापयेत् , तदा तेषां पक्षेभ्यो बहुर्वायुरुत्पत्स्यते, तेन वायुना प्रेरितं चेदं / यानपात्रं नूनमितो गर्तातो बहिनिस्सरिष्यति, एवं नैषां सर्वेषां जनानां प्राणरक्षणं भविष्यति, अन्यथात्रैव यानपात्रमध्ये वयं सर्वेऽपि प्राणरहिता भविष्यामः. तत् श्रुत्वा तेन धनदत्तश्रेष्ठिना प्रोक्तं, भो जनाः | युष्मन्मध्यात किं कोऽप्येवंविधः साहसिको जनो विद्यते? यो नागदत्तोक्तं कायं कुर्यात् . एवं श्रेष्टिना कथितोऽपि कोऽप्येतत, कार्य कर्तुमुत्साहं न करोतिस्म. तदा तेन यानेशेन धनदत्तश्रेष्ठिना प्रोक्तं, यः कोऽ. ऽपि तत्र गत्वा तान् भारंडपक्षिण उड्डापयिष्यति, तस्य नूनमहं दीनारशतं दास्ये. तत् श्रुत्वा स साहसिको %Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12