Book Title: Nagdutta Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 3
________________ नागदत्त चरित्रं // 1 // ॥श्रीजिनाय नमः॥ ' || चारित्रविजयगुरुभ्यो नमः // // अथ श्रीनागदत्तचरित्रं प्रारभ्यते !! ( कर्ता-श्रीशुभशीलगणी) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) ___ अदत्तं यो न गृह्णाति / परस्य दुःखितोऽपि सन् // नागदत्त इवाप्नोति / स मुक्तिकमलां क्रमात् | // 1 // वाराणस्यं नगर्या जितशत्रुनामा नृपो राज्यं करोतिस्म. तत्र चैको दत्ताख्यः श्रेष्ठी न्यवसत्. तस्य | च धनश्रीरित्यभिधा प्रियासीत. जिनधर्म सम्यगादरेण पालयतोस्ययोः क्रमादेकः पुत्रोऽभूत. मातापितृभ्यां तस्य जन्मोत्सवं विधाय नागदत्त इति नाम विहितं. क्रमेण बाल्यभावमुल्लंघ्य लेखशालायां प्रेषितोऽसौ नागकुमारः सकलकलाभ्यासं चकार, धर्मशालायां गतश्च मुनीनां पाश्वे धर्मशास्त्रज्ञानमपि संपादयामास. अथैकदा पितरि पंचत्वं प्राप्ते स नागदत्तो द्रव्योपार्जनार्थमेकं यानपात्रमारुह्य भूरिभिर्जनेयुक्तः RECTENAMExॐRe%Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12