Book Title: Nagdutta Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 6
________________ नागदत्त मूल चरित्रं // 4 // // 4 // ॐॐॐॐॐॐॐॐRR च, भो त्वं केन दृष्टः? अहं त्वां नोपलक्षयामि, नूनं त्वमलीकमेव जल्पसि. तत् श्रुत्वा मनसि दूनो नागददत्तस्तमवदत् , यदि प्रतिपन्नं दीनारशतं वं मे नार्पयिष्यसि, तदैतवृत्तांत राज्ञे निवेद्य त्वां दंडयिष्यामि. || तत श्रुत्वा तेन धृष्टेन धनदत्तेनोक्तं, यदि तब शक्तिर्भवति, एदा सुखेन स्वं चिंतितं कुरु ? अथ धर्मध्या- 81 नपरायणः स नागदत्तः परधनपराङ्मुखः कस्यापि पतितं स्खलितं वा धनं न गृह्णाति. तेन जनमध्ये तस्य बह्वी प्रशंसा जाता. इतस्तत्रैव नगरे प्रियमित्राख्य एकः सार्थपतिर्वसतिस्म, तस्यातीवरूपवती | शीलादिगुणगणालंकृता नागसुरित्यभिधाना तनया वर्तते. क्रमाद्यौवनं प्राप्ता सर्वकलाकुशलीभूता सानागदत्तकोतिं निशम्य तमेव परिणयनार्थमुत्कंठिता बभूव. अथ तत्रैव नगरे वसुदेवाख्यो नगराधिपतेरक्षको वसतिस्म, परं सोऽतोवधृष्टः कूटकार्यतत्परत्पौराणामप्रीतिपात्रं बभूव. तेन वसुदेवेन तस्या नागव- 3 सुकन्याया रूपं विलोक्य मोहितेन परिणयनार्थ तत्पित्रोर्याचनं कृतं, परं नागदत्तोपरि निजपुत्रप्रेमविज्ञाय प्रियमित्रसार्थपतिना तस्मै निजकन्या न दत्ता. ततः शुभदिवसे सा नागवसुकन्या गाढप्रेमपुरस्सरं नागदत्तं परिणीता. एनं वृत्तांतं विज्ञायातीवमत्सराभिभूतः स वसुदेव आरक्षकस्तं नागदत्तं क्वा Saxॐ%ॐॐॐॐ

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12