Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। गिरिचूडामणेभगवतश्चूडेश्वरस्य वसन्तोत्सवदर्शनसमुत्सुकाः सामान कल्याणमण्डपमध्यासते । तदेनानुपसृत्य चिरपरिचितलास्यकलाविले. नाय सविनयमभ्यर्थये । (पदान्तरं गत्वा सप्रश्रयमञ्जलि बदा।) भो भो. सकलकलाविदः सभासदः, एष भरताचार्यपुत्रः कलाप्रवीणो निजविद्याप्रदर्शनायात्रभवतामनुग्रहमाकाङ्क्षते । (आकाशे । कर्ण दत्त्वा ।) किं ब्रूथ'साधु भरताचार्यपुत्र, साधु । वयमपि चिरात्कस्यापि सरसकवेः सूक्तिमुतामणिग्रथितमभिनवं मिश्रभाणमवलोकयितुमुत्कण्ठिताः । तदधुना ताहशमेव कमपि भाणमभिनीय दर्शयतु भवान्' इति । अनुगृहीतोऽस्मि । (आत्मगतम् ।) अधुना विरलः खलु मिश्रभाणप्रचारः । विरलाश्च तथाविधाः कवयः । अयं गरीयान्खलु सामाजिकानामादेशः । तत्कथमिदमशक्यसंघटनमापतितम् । (स्मरणमभिनीय ।) अहो, मया प्रणयकुपितगृहिणीमनोविनोदव्यासक्तचित्तेन विस्मृतमपि सामाजिकानुग्रहेण पुनरनतिचिराभ्यस्तमिर्वं तादृशमेव रूपकं स्मर्यते । भवतु तावत् । गृहिणीमेवाहूय कथयामि । (प्रकाशम् ।) आर्य, इतस्तावत् । (प्रविश्य ।) नटी-एससि । को णिओओ आणवेदु अजो । (क) सूत्रधारः~-आर्ये, कौडिन्यवंशरत्नस्य कवेः काशीपतेः कृतिः । मुकुन्दानन्दनामायं मिश्रभाणः प्रयुज्यते ॥ ४ ॥ तदत्र-(इत्य|क्ते ।) (क) एषास्मि । को नियोग आज्ञापयत्वार्यः । १. 'तत्रभवतां' ख-ग. २. 'कस्यापि चिरात्' ख-ग. ३. 'तदद्य तादृशमपि' क. ४. 'सूत्रधारः-अनु-' ख. ५. 'संघन' ख-ग. ६. 'विस्मृततमं ख, "विस्मृततमः' ग. ७. 'पुनरपि' ख-ग. ८. 'एव' ख-ग. ९. 'आणवेदु अजो' ख-गपुस्तकयो स्ति. १० 'गोत्ररत्नस्य' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 368