________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। (पुनर्विमृश्य ।) कथमेतावतोऽपि तत्कालेऽवकाशः । यतः ।
कुले कोमलशाहले पदमिह द्रागर्पितं वा न वा
किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा । साकृतप्रणयं च सामि नयनं व्यापारितं वा न वा
तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ १६ ॥ इयं च पुनरभागधेयेन मया
उत्सङ्गे विनिवेशयामि पुलकिन्याघ्राय वक्त्राम्बुजं ___ वक्षोजौ परिरभ्य वारिजदृशश्शुम्बामि बिम्बाधरम् । जल्पन्त्याः श्रवणे रहः किमपि मे विश्लेषयामि च्छला
न्नीवामित्यफलैमनोरथशतैर्नीता निशा केवलम् ॥ १७ ॥ अथवा तमनया व्यतीतचिन्तया। (निःश्वस्य ।) अत्रैवोद्याने पनरप्येषा
आरुह्योरुयुगं प्रसह्य रभसादुन्नीय नीवी प्रिया
काञ्चीकिङ्किणिकानिनादचकिता मन्दोच्चलन्मध्यमा । किंचित्कूजितकंधरा रतिपरिश्रान्ता च दष्टाधरा
कामं मे परिपूरयिष्यति न किं श्वो वा परश्वोऽपि वा ॥ १८ ॥ (क्षणमात्र विचिन्त्य ।) अलमनयाप्यनागतावगाहिन्या वाञ्छावाहिन्या । किंत्वेतावदाशासनीयम् ।
आनीलकुन्तलपरिष्कृतमायताक्ष
मापाटलाधरदलाञ्चितमन्दहासम् । आपीनतुङ्गकुचमप्रतिमावलग्न
मङ्गं पुरः स्फुरतु मे पुनरङ्गनायाः ॥ १९ ॥ (स्मृतिमभिनीय ।) इदमपि मे दुर्लभं मन्दभाग्यस्य । यतः (आकाशे ।) या
पत्युः प्रयासि सदनं मृत्योरिव सपदि भीषणं वदनम् ।
सा त्वं प्रिये कथं मे यास्यसि भूयोऽपि नयनयोरयनम् ॥ २० ॥ १ एतावता' ख. २. 'यतः' ख-ग-पुस्तकयो स्ति. ३. 'च' ख-ग-पुस्तकयोनास्ति. ४. 'कृतं कृतमनया क. ५. 'व्यतीतगोचरया' ख-ग.
For Private and Personal Use Only