Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नटी-(सर्वतोऽवलोक्य ।) अज, एदं चूदवणं कहेहि वसन्दाअमणम् । ईदो पेक्ख पेक्ख । किसलयकरसंपुडेण वल्ली किरइ पुरो कुसुमञ्जलिं णडन्ती । पवणणिहदतालपत्ततालडणिमणुगाअइ बम्भरावलीआ ॥ ९॥ (क) सूत्रधारः-आर्य, साधु निरूपितम् । इतोऽपि मन्दानिलेरितमनोहरपल्लवा किन्दवीरुदियमाह्वयतीव रागात् । प्रत्युत्तरं परभृतोऽपि दिशन्निवास्यै __ कूजन्कुहूरिति समेति सपक्षपातम् ॥ १० ॥ इतोऽपि पुनः श्रेणीभूय मदालसा मधुकराः पुष्णन्ति वेणीश्रियं __ प्राञ्चद्रुच्छभरोऽप्युरोजकलशप्रागल्भ्यमालम्वते । रागोल्लासि च पल्लवं कलयते रम्याधरप्रक्रियां __वासन्तीलतिकापि तेन वहते वामालकाविभ्रमम् ॥ ११ ॥ (विमृश्य ।) आर्य, सर्वमपि सुघटितमस्मद्भाग्यवशात् । यतः। कालः कोकिलकोमलोक्तिमधुरः काव्यज्ञमान्यः कविः काव्यस्यापि स एव कामजनको राधाविटो नायकः । सारज्ञाश्च सभासदः पुनरमी नाव्ये प्रवीणा वयं किं चायं समुदञ्चितो भगवतश्रूडेश्वरस्योत्सवः ॥ १२ ॥ तदत्र संगीतकमनुतिष्ठतु भवती । (क) आर्य, इदं चूतवनं कथयति वसन्तागमनम् । इतः पश्य पश्य । किसलयकरसंपुटेन-वल्ली किरति पुरः कुसुमाञ्जलिं नटन्ती । पवननिहततालपत्रतालध्वनिमनुगायति बम्भरावलीका ॥ १. सर्वतोऽवलोक्य' क-पुस्तके नास्ति. २. 'अज्ज' ख-ग-पुस्तकयो स्ति. ३. 'गमणं' ख. ४. 'इदो पेक्ख इदो पेक्ख' क. ५. 'रमई' ख-ग. ६. 'ज्झणि' ख-ग. ७. 'बम्भगवलिः' ख-ग. ८. 'इहमन्त्रयतीव' ख. ९. 'ग्मयति' ख. १०. 'बम्भगवलिः' ख-ग. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 368