________________
प्रकरणानि
पृष्ठांका: २५ वारप्रवृत्तिः
२५ वारप्रवृत्तिप्रयोजनपुरस्सरं कालहोरा
. २६ कालहोराप्रयोजनमन्यच्च २६ मन्वादयो युगादयश्च
मुहूर्तचिंतामण्यनुक्रमणिका । पृष्ठांकाः
अथ नक्षत्रप्रकरणम् २ २७ नक्षत्रस्वामिनः
२७ ध्रुवनक्षत्रगणस्तत्कृत्यं च २७ चरनक्षत्रगणस्तत्कृत्यं च
२८ उग्रनक्षत्रगणस्तत्कृत्यं च
२८ मिश्रनक्षत्रगणस्तत्कृत्यं च
२८ लघुनक्षत्रगणस्तकृत्यं च २८ मृदुनक्षत्रगणस्तत्कृत्यं च २८ तीक्ष्णनक्षत्रगणस्तत्कृत्यं च २८ अधोमुखोर्ध्वमुखतिर्यङ्मुखनक्षत्राणि २९ प्रवालदंतशंखसुवर्णवस्त्रपीरधानमुहूर्तः २९ नवधा विभक्तस्य वस्त्रस्य दग्धादिदोषे शुभाशुभफलम्
३० कचिद्दुष्टदिनेऽपि वस्त्रपरिधानम्
३० लतापादपारोपणराजदर्शनमद्यगोक्रय
विक्रयमुहूर्ता:
३१ पशूनां रक्षामुहूर्त: ३१ स्थितिनिवेशनिषेधमुहूर्तश्व
३१ औषधसूच्योर्मुहूर्तः
३२ क्रयविक्रयनक्षत्राणि
२२ विक्रयविपण्योर्महतः
३३ अश्वहस्तिकृत्यमुहूर्त:
३३ भूषाघटनादिमुहूर्त:
३४ मुद्रापातननववस्त्रक्षालनमुहूर्तः ३४ खङ्गादिधारणं • शय्याद्युपभोगमुहूर्तश्च ३९ अंधादिनक्षत्राणि
प्रकरणानि
३५ अंधादिनक्षत्राणां फलम् ३५ धनप्रयोगे निषिद्धनक्षत्राणि ३६ जलाशयखनननृत्यारंभयोर्मुहूर्तः ३६ सेवकस्य स्वामिसेवायां मुहूर्त: ३७ द्रव्यप्रयोग ऋणग्रहणमुहूर्त: ३७ हलप्रवहणमुहूर्तः
३८ बीजोप्तिमुहूर्तः फणिचक्रं च ३९ शिरामोक्षविरेकादिधर्मक्रियामुहूर्तः
३९ धान्यच्छेदमुहूर्तः
४०
३९ कणमर्दनसस्यरोपणमुहूर्तः धान्यस्थितिर्धान्यवृद्धिश्च शांतिकपौष्टिकादिकृत्यमुहूर्तः
४०
४० होमाहुतिशुद्धिः
४१ वन्हिनिवासस्तत्फलं च ४१ प्रतिवर्षोत्पन्ननवान्नभक्षणमुहूर्त:
४१ नौकाघट नमुहूर्तः
४२ वीरसाधनाभिचारयोर्मुहूर्तः
४२ रोगनिर्मुक्तस्नानमुहूर्तः
४२ शिल्पविद्यामुहूर्तः
४२ संधानमुहूर्तः
४३ परीक्षामुहूर्तः
४४ सामान्यतः शुभकार्येषु लग्नशुद्धिः
४४ नक्षत्रेषु ज्वरोत्पत्तौ सत्यां तन्निवृत्तौ दिनसंख्या
४४ शीघ्रं रोगिमरणे विशिष्टयोगः
४५ प्रेतदाहमुहूर्तः प्रेतदाहादिनिषेधश्व
४५ काष्ठगोमयपिंडानां संग्रहमुहूर्तः
४५ त्रिपुष्कर योगस्तत्फलं च ४६ शवप्रतिकृतिदाहेनिषिद्धकाल: ४७ वीतराणि
Aho! Shrutgyanam