Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 12
________________ अथ मुहूर्तचिंतामण्यनुक्रमणिकाप्रारंभः। का: प्रकरणानि | पृष्टांकाः प्रकरणानि शुभाशुभप्रकरणम् १ १३ दोषापवादभूता रवियोगाः १ मंगलाचरणम् १३ सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगाः १ ग्रंथप्रयोजनम् १४ उत्पातमृत्युकाणसिद्धियोगाः २ ज्योतिःशास्त्राध्ययनफलम् १४ दुष्टयोगानां देशभेदेन परिहारः ३ नक्षत्रसूचकस्य श्राद्धभोजने निषेधः १४ समस्तशुभकृत्ये वर्ण्यपदार्थाः ४ मुहूर्तप्रयोजनम् १५ ग्रहणनक्षत्रे ग्रासभेदेन निंद्या मासा ६ तिथीशाः दिवसाश्च ६ तिथीनां संज्ञाः फलं च १६ सामान्यतोऽवश्यं वानि पंचांगदूष६ सिद्धियोगाः णादीनि ७ व्यादिवारेषु यथाक्रमं निषिद्धतिथयः । १६ पक्षरंध्रतिथय आवश्यकत्वे तन्निष्ठवर्य७ दग्धनक्षत्राणि घटिकाश्च ७ क्रकचादिनिंद्ययोगाः १७ कुलिकादिदोषाः ८ कृत्यविशेषेषु निषिद्धतिथयः १७ सूर्यादिवारे दुर्मुहुर्ताः ८ दग्धादियोगचतुष्टयम् १८ विवाहादिशभकृत्ये होलिकाष्टकनिषेधः ९ चैत्रादिमासे शून्यतिथयः १८ मृत्युक्रकचादीनां परिहारः १० तिथिनक्षत्रसंबंधिदोषाः १८ तेषां पुनरपवादः १० चैत्रादिमासेषु शून्यनक्षत्राणि १९ भद्रा ११ चैत्रादिषु शून्यराशयः १९चतुर्थ्यादितिथिषुभद्राया मुखपुच्छविभागः ११ विषमतिथिषु दग्धलग्नानि १९ भद्रापरिहारः ११ दुष्टयोगानां शुभकृत्यावश्यकत्वे परिहारः। २० भद्रानिवासस्तत्फलं च १२ शुभकार्येषु सिद्धिदानामपि हस्तार्कादि- २० कालाशुद्धौ (गुरुशुक्रास्तादिके ) नियोगानां निंद्यत्वम् पेध्य वस्तूनि १२ भौमाश्विनीत्यादिकानां सिद्धियोगानां २२ सिंहमकरस्थगुर्वादिष्वतिदेशः - . कार्यविशेषेऽतिनिंद्यत्वम् २३ सिंहमकरस्थगुरोः प्रकारत्रयेण परिहारः १२ आनंदाद्यष्टाविंशतियोगाः २४ सिंहराशिगतगुरुनिषेधवाक्यानां प्रति१२ आनंदादियोगानां गणनोपायः प्रसववाक्यानां च निर्गलितार्थः १३ आनंदादिषु कियतां दुष्टयोगानां आ- २४ मकरस्थितगुरोः प्रकारद्वयेन परिहारः वश्यककृत्ये परिहारः २४ लुप्तसंवत्सरदोषोऽपवादसहितः Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 248