Book Title: Muhurt Chintamani Satik Author(s): Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काहशंमहतचिंतामणिसंक्षिप्तसारार्थविलासगर्भसंक्षिप्तम्यासौसारार्थविलासगर्भश्यनि-|| क्षार्थस्तरमाविलासःप्रकाशसगर्भेयस्यासौ अत्रशब्दलायवेनिकृष्टार्थस्यनिरूपणाद्यथा गुरुमुखविनवार्यज्ञानंसद्योमनसिजागर्तितथानान्यIयेतेषुतत्रशब्दकाठिन्यारुमुखादपि झटित्यर्थज्ञानंनवतारयेतदर्थमस्यारंभइति ननुसंबंधादिचतुष्टयकथनं विनाकथंथोनुष रत्तिः उत्तंच सिद्धिःश्रोतपरत्तानांसंबंधकथनायतः तस्मात्सर्वेषुशास्त्रेषुसंबंधापूर्वमुच्यते किमेवात्राभिधेयस्यादितिपृष्टस्तुकेनचित्र यावत्ययोजनंनोक्तावत्तकेनगृह्यतेइति उच्यते सु हूतचिंतामणिमित्यनेनपदेनैसर्वेसूचितम् नथाचनारदः अस्यशास्त्रस्यसंबंधोवेदांगमिति धोतृतइति यहाजाभिधेयपदार्थानांमुहूर्तानाग्रंथस्यचपतिपायप्रतिपादकभावःसंबंधःप्रयो जनतुशभाशभनिरूपणविवाहादिकालनिर्णयश्च यदाहनारदःपयोजनंचजगतःशुभाशभ निरूपणमिति कश्यपोपि ग्रहणग्रहसंकातियज्ञाध्ययनकर्मणाम् प्रयोजनंबतोहाहक्रियाणां कालनिर्णयइति तजिज्ञासरधिकारी सहिजएक्नान्यःउक्तंचनारदेन सिद्धांतसंहिताहोरा रूपसंधत्रयात्मकम् वेदस्यनिर्मलंचक्षयोनिःशास्त्रमकल्मषम् विनैनरिवलंत्रौतस्मातेक मिनसिध्यति तस्माज्जगाइतायेदंबह्मणानिर्मितपुराअतएवहिजैरेतदध्येतव्यंप्रयत्नतः अत्रै वकारस्पपारक्रमेणयोजनेभयोजनविनवज्योति शास्त्राध्ययनस्यावश्यकत्वंपत्तीयतेहिजैरे वेतिय्यारख्यानेहिजव्यतिरिक्त भूदै ध्येयमितिचपतीयते व्याख्यानयमपियुक्तमेव ननुक For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 355