Book Title: Muhurt Chintamani Satik Author(s): Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णेशोपिहिदंतएवालौकिकैरित्याभूतोपमेयम् / अथज्योतिषग्रंयमारनमाणोविषयमा शुषः योजनसंबंधाधिकारिणःसूचयनकर्तव्यंउपजातिकयापतिजानीते. क्रियाकलापेति अनंता / ख्यज्योनिर्चित्पुत्र स्पसिह रामोमुहूर्तचिंतामणिमुहूर्तानादिनःशुष्हिविशेषाणांलक्षण यानदुपलक्षित कालोमुहूर्तशब्देनोच्यते तस्यचिंताशुद्धीहिस्तस्यामणिरियमुहूर्नचिना मणितज्योतिषग्रंथमातनोति निषेधतानामाधारस्तथायमपिग्रंथोनिरिवलमुहूर्तानामा धारइत्यन्वर्थनामा मुहूर्तचिंतामणिज्योतिषयंयमातनोति निषेधविध्यादिसनिवेशचि क्रियाकलापूपतिपत्तिहेतुंसंक्षिप्तसारार्थविलासगर्मम् अनंतदैवनसतः सरामोमुहूर्तचिंतामणिमातनोति 2 शेषेणनिरूपयतात्यर्थः ननुजीर्णथैरे वमुहूतविचारेसिइकिमनेनेत्यनआह कीदृशंमुहूतचिंतामणिक्रियाकलापपतिपतिह तुंक्रियाजातकर्मादिकारतासांकलाप:समूहः तस्य अमुकस्मिन् शुभदिनेकार्यमेतदस्मिनभुभदिनेनकार्यमित्येवरूपाद्रुततरंपतिपत्तिःसम्यज्ञानंतस्यहेतुंकारणम् अयम र्थः अन्यथेषुतिथ्यादिपकरणेषतिथ्यादिशद्विरुक्कातंत्रज्ञानंतत्तयकरणांनांपुन:पुन रालोडनेनसिध्यदितिगौरवम् अत्रले कस्मिन्नेवपद्येयोमुहूतोक्विार्यतेतस्यतत्रैवनिर्वा हइतिलाघवम् नन्वन्येषपियेषुएवंविधमुहूर्तनिरूपणातव्योंयंअमरत्यतआह पुनः For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 355