Book Title: Muhurt Chintamani Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोहकमिति कर्मसिरिफलाचानिरिधानिशाचलक्षणा साचकेवलदैवेनव्यवस्थिता अ ||पितुपुरुषकारपि पुरुषकारस्मयत्नः पुरुषकाराभावेदेवमेघनास्तीत्याह तत्रदेवमिति पूर्वदे| हार्जितंपौरुषमेवदेव मित्कच्यनेतच्चाल्पपुरुषप्रयत्नानंतरमहाफलोदयेनअभिव्यक्तं भवति अतएववसंतराजः पूर्वजन्मजनितंपुराविदःकर्मदैवमितिसंप्रचक्षते उद्यमेनसमुपार्जितंतदा वांछितफलतिनैवकेवलमिति दैवषयत्नयोरन्यनरेणसिदिनभवनात्यादृष्टांतमाहयाज्ञव ल्क्यः यथायफेनचकेणरथस्यूनगतिर्भवेत् तत्पुरुषकारेणविनादेवनसिध्यति कैशवार्को पि माकर्मवीजंसलिलानलोसिंस्कारवकर्मविधायमानम् शोषायपोषायचयस्यतस्यतस्मात्सदाचारवतांनहानिरिति यत्याकर्मजन्यांतरोपार्जितंकर्मदैवरूपंतस्यविधीयमानंभ धुनाक्रियमाणकर्मशोषायचभवति किंवटबाजंसलिलानलो संस्कारवत् यथासहाजध सलिलादिसंस्कारैःसंस्कृतंसदुदेनिवर्धतेच तहत्याकर्मापिऐहिकेनसायलेनवर्धतेअन्या थाक्षायतइत्यर्थः तस्मात्ज्योतिःशास्त्रविहितकालविवाहादिकुर्वतांशांतिचिकित्सादिस दाचारयतापुरुषाणांसदानहानिःस्पात् अन्यच्च दैवंहिपुरुषनिष्टतद्देशकालवशतएव विपच्यते दुष्टमपिदुशंतरसाहित्येनैतदुष्टकारिभवति यथादुर्जनोरंध्रान्वेषणेन अतए। वसंतराज सर्पन्हिविरकंटकादिकंयनदैवशरणोपिमानवः दूरतस्यजतिपौरुषतदा तेननःस्फुरतिदैवतोधिकम् पौरुषेणहृदयप्सितांगतिधामुवंतिपुरुषाःसमेधसःयांतिदेव / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 355