Book Title: Muhurt Chintamani Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुता शरालयययागादपाञ्चलतिदावपावकेइनि शकुननिमित्तादिभिःसूचिनमशमंदैवफला शोनप्रयत्नेनवंच्यतएव तथाचवसनराज तन्निरूप्यशकुनेनदुःखदं वचयतिनियतंसम द्यतम् पौरुषेणपुरुषा:समेधस:संश्रयतिपुनरात्मनोहितॉमति तदैवफलंदुःखंसमुद्यतंश कुनेननिरुप्यज्ञातारःपुरुषाःपौरुषेणपंचयतीत्यर्थःयथायेनग्रहेणयावतीदशातर्दशावादत्ता तस्याः फलपरिपाकःतावनकालमभिव्याप्यभवेदेवेतिस्थितेदशाभवेशकालीनचंदायच्छु भाशाफलनिरूपणंयथातस्यदशाफलस्यान्यथाखमल्पखमाधिक्यवारंधयतितदेतद |पिबोहव्यम् नन्चनंतरोक्तसर्पविषवैधादिदृष्टांतेनपौरुषमेवफलसाधनंकथनस्यात् तथा चरहयात्रायांवराह तथापरमपेक्ष्यैवदेवंधैर्याधिलंबिनः प्रत्यक्षतःक्रियासिौकेवलंज गुरुद्यमम् उत्थानहीनोराजाहिबुहिगानपिसर्वदा प्रधर्षणीयःशभूणांमजंगबनिर्विषः वि। धानुगणना जडःपुरुषकारमुक्तादरोमनोरयपरिश्रमैनपरिचुंबतिधोमुखम् पराक्रमविनि | |श्चितैकसनयोहिसद्यःकृतहरिर्मदसवासितंपिबतिकुंजरासामधुइत्यादि उच्यते समान मिषुसमानसलिलादिमयत्नेपिफलवैचित्र्यदर्शनात्कारणांतरंकल्प्यतेतदेवदैवमिति अनउ। भयोोगेसत्येवफलसिद्धिरिति एतपितत्रैव कृषिष्टिसमायोगादृश्यतेफलसिद्धयः अ स्मिन्नर्थेशृणुश्लोकान्दैपायनमुखोहतान् कृषि-पौरुषंरष्टिकर्षक पौरुषेणहर्षिकरो | |तिताम् दैवरट्यासाधयनि अयकृषिकरोतिचेत्तदारश्याविनानकिंचित्फलमामोति यदिपु || For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 355