________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुता शरालयययागादपाञ्चलतिदावपावकेइनि शकुननिमित्तादिभिःसूचिनमशमंदैवफला शोनप्रयत्नेनवंच्यतएव तथाचवसनराज तन्निरूप्यशकुनेनदुःखदं वचयतिनियतंसम द्यतम् पौरुषेणपुरुषा:समेधस:संश्रयतिपुनरात्मनोहितॉमति तदैवफलंदुःखंसमुद्यतंश कुनेननिरुप्यज्ञातारःपुरुषाःपौरुषेणपंचयतीत्यर्थःयथायेनग्रहेणयावतीदशातर्दशावादत्ता तस्याः फलपरिपाकःतावनकालमभिव्याप्यभवेदेवेतिस्थितेदशाभवेशकालीनचंदायच्छु भाशाफलनिरूपणंयथातस्यदशाफलस्यान्यथाखमल्पखमाधिक्यवारंधयतितदेतद |पिबोहव्यम् नन्चनंतरोक्तसर्पविषवैधादिदृष्टांतेनपौरुषमेवफलसाधनंकथनस्यात् तथा चरहयात्रायांवराह तथापरमपेक्ष्यैवदेवंधैर्याधिलंबिनः प्रत्यक्षतःक्रियासिौकेवलंज गुरुद्यमम् उत्थानहीनोराजाहिबुहिगानपिसर्वदा प्रधर्षणीयःशभूणांमजंगबनिर्विषः वि। धानुगणना जडःपुरुषकारमुक्तादरोमनोरयपरिश्रमैनपरिचुंबतिधोमुखम् पराक्रमविनि | |श्चितैकसनयोहिसद्यःकृतहरिर्मदसवासितंपिबतिकुंजरासामधुइत्यादि उच्यते समान मिषुसमानसलिलादिमयत्नेपिफलवैचित्र्यदर्शनात्कारणांतरंकल्प्यतेतदेवदैवमिति अनउ। भयोोगेसत्येवफलसिद्धिरिति एतपितत्रैव कृषिष्टिसमायोगादृश्यतेफलसिद्धयः अ स्मिन्नर्थेशृणुश्लोकान्दैपायनमुखोहतान् कृषि-पौरुषंरष्टिकर्षक पौरुषेणहर्षिकरो | |तिताम् दैवरट्यासाधयनि अयकृषिकरोतिचेत्तदारश्याविनानकिंचित्फलमामोति यदिपु || For Private And Personal Use Only