________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःकर्षकोबाजवपतिदैवंचवर्षतिनदाफलमाधिक मुपगते एवंदैतपुरमसायो समयोर्यरा, लिसिड्योदृश्यते अबार्थेषाव्यासमुरखोगताइमेलौका नविनामानुषंदैवादेवंवामानुपाहि ना नैकोनिवर्तयत्यर्थमेकारणिरिवानलमिति केचिदुद्धिः कर्मानुसारिणीतिमन्यमानाःमय लोपिदैवरूपइतिहत्वादैवमेवफलसिद्धेः कारणमितिवदंतितन्न अनवस्थादोषपसंगातु त थाहि पाकर्मार्जितपौरुषमेवकिलदेवशब्देनोयते अत्रयःप्रयत्नःप्राचीनपौरुषलक्षणेन देवेनजन्यते तदपितत्पाचीनपौरुषजन्यमित्यनवस्थाइतःप्रयत्नौपिदैवमेरितइत्यनुपपन्न म् ननुबीजांकरन्यायेनानवस्थादोषोनभविष्यतीनिचेत्ननहिबीजांकुरन्यायनदेवमेवमू लमितिनिश्चीयतेनापि यत्नः अतःसत्काययोगेफलसिद्धिरितितत्वम् एवंचेत्तर्हिपूर्वोक्ता नांशौनकादिवाक्यानाम् येनत्यत्यासव्यंनस्यविपाकंसरेशसचिवोपि यःसाक्षातषियनिजः सोपिनशक्तोऽन्यथाकतुमित्यादिकानांकागतिः उच्यते देवंतुहटकर्मजमहटकर्मजंचेनिहि। विधंतत्रहढकर्मजस्यावश्यमाविखादहशास्यादिरूपापूर्वप्रयत्नादपितन्निवारयितुंनशक्यतेदमूलंखार प्रबलवाताघातेपिदृढमूलपादपवत् अहदकर्मजंतुदैवषयत्नेननिवर्त्य मनिशिथिलमूलादपबत्तयाजात धर्मकर्मनिरताविजिनेद्रियायेयेपथ्यशोजनजपोहिज देवभक्ता:लोकैनरादधतियेकलशाललालांतेषामिदंकथितमायुरुदारधाभिरिति प्रयत्नामा वेतुविपच्यते तथाचतत्रैव पापिष्ठायेदुराचारादेवबाह्मणनिंदकाः अपथ्यमोजिनस्तेषामका For Private And Personal Use Only