Book Title: Matruka Sholakmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ December - 2003 १११ णकारमन्त्राक्षरजप्तनामा, णमानवव्राजसभाजितांघ्रिः१७ । णमा प्रदद्यात् सकलां गणेशो, णदायक:१९ शान्तिविधायकश्च ॥६॥ ततसुदीधितिराऽऽशु तमस्तति, तरणिरेष विनाशयतु प्रगे। तरुणसत्किरणैररुणैररं, तमसनाशकर:२० कृतपद्ममुत्१ ॥७ थं२ देहि सद्यो लसदुत्पलानां, थट्टै:२३ कलानां कलितो दिनेशात् । थे चोदयस्योदितत:२४ सुकान्ते, थोरोहिणीनायक चन्द्रमस्त्वम् ॥८॥ दिक्पालमुख्यो दयितो जनानां, दक्षक्षमानाथमन:प्रमोदी । दिष्टिं५ विशिष्टां हि सुभिक्षकारी, दद्यात्तमां सोमसुदैवतोऽसौ ॥९॥ धनपतिः सुरनायकसेवको, धवलरूप्यमहीध्रकृताश्रयः । धनद एव समृद्धिविधायको, धरतु शर्मा च यच्छतु सुश्रियम् ॥१०॥ १६. योग्य । १७. सेवित् । १८. स्पष्टलक्ष्मीम् । १९. ज्ञानदाता । २०. अन्धकारनाशकरः । २१. हर्षः । २२. भीत्रणम् । ? २३. सङ्घः । २४. किम्भूताद्धि थेचोदयस्य उदयस्य थे पर्वते-उदयाचले इत्यर्थः उदिततः उदिता इत्यर्थः । २५. आनन्दम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15