Book Title: Matruka Sholakmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ११० अथ भिन्नभिन्नपदार्थवर्णनो नाम द्वितीयः परिच्छेदः प्रारभ्यते अमाप्रदः पातु भवाज्जनानां, जमन्त्रजसो हितकारकश्च । 'उत्तर श्रीश्च नरायणस्स, अतुल्यभाल: कमलाभनेत्रः ܐ ठत्वं विधाता मम सेवकस्य, ठग्या'त्तमामक्षरमन्त्रकर्त्ता । ठेत्यक्षरं यो वलयेति नाम्ना, ठादेषु मन्त्रेषु समाचचक्षे ||३|| च्छन्दोद्वैविध्यमिति । ॥१॥ टङ्कोपमो व्याजदृषद्विनाशे, टोज्झितः ५ शर्म्मयुतो महेशः । टङ्गायुधेाऽऽह तदानव त्वं, टक्या जनानां दुरितानि शीघ्रम् ॥२॥ ढक्कादिवाद्यानि च यत्पुरस्तात्, ढौकन्त ऋद्धा मनुजाः स्मरन्तः । बुढी सुदेवी प्रददातु बुद्धीढक्या" नितान्तं बुधलोकचक्रः ॥५॥ * पद्येऽस्मिन् प्रथमचरणे वसान्ततिलकाया अवशिष्टे पादत्रये चेन्द्रवज्राया नियमानुसारेण Jain Education International डिण्डीरपिण्डसमपाण्डुरशीलसेवी, * डीनाऽमलाऽनल्पसुकल्पकल्पः " । डिम्बं १२ सुराणां शिखिवाहनोऽसौ डिम्भ्या "त्तरामाऽऽहतदानवोघः ||४|| १. ज्ञानलक्ष्मीप्रदः । ३. ञः चन्द्रार्द्धमण्डलं तत्तुल्यं भालं ललाटं ४. पाषाणदारकसमानः । ५. कोपरहितः । ८. ठस्य भावः उत्वं, सठत्वमित्यर्थः । ११. प्राप्तनिर्मलप्रचुर सुवेदाङ्गनयः । १३. कार्त्तिकेयः । १४. हन्यात् । अनुसंधान- २६ यस्य स तथा । २. जो गूढरूपः । ६. खङ्गायुधेन । For Private & Personal Use Only ७. हन्यात् । १०. विजयेषु । ९. हन्यात् । १२. भयं डमरं वा । १५. सेव्या । www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15