Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचामान्यावली. (५) जातीलसत्केतकमल्लिकाभिः वरप्रसूनैश्च शुभैः सुवासम् । सन्नारिकेलक्रमकैः तथाज्यैः ताम्बूलफौः सतताभितमम् ॥३७॥ वधूजनैर्भूषणराजमान विराजितं तत्र सदनं तदानीम् । विभाति पत्तोर्णवरैर्वितानैर्मुक्ताफलापूरितचारुमध्यैः ॥ ३८॥ अन्तकुलकम् ।। एवंविधं सर्वसमृद्धियुक्तं गेहं घुभाभ्यां प्रथमं विधाय । सुहृज्जनानन्दकरं मियो हि विवाहकार्ये तदनुप्रतम् ॥ ३९ ॥ शुभे सुलग्ने गणकैर्विचिन्त्ये सौम्यग्रहरिष्टबलैर्बलिष्ठे । श्रीमण्डनः कामरूचिः प्रयातः तदालयं पाणिनिपीडनाय ॥४०॥ दुकूलयुग्मातचारुवेषः श्रीगन्धककोलकलेपिताङ्गः। धम्मिल्लभारान्तरसाधुमाल्यः स्फुरत्नभालङ्करणैर्वरेण्यः ॥ ४१ ।। मुक्तावलीनिर्मलकण्ठभूषो माणिक्यसत्काश्चनकुण्डलाढ्यः। केयूररत्नोजितबाहुबल्लिन राजमानः सततं वधूभिः ॥ ४२ ॥ सञ्चामरैः काञ्चनपूर्णदण्डै रत्नार्चिषाऽलङ्कृतदिग्विभागैः । संवीज्यमानोऽनुपरैरुदारः प्रयातवित्तैर्जयशब्दपूर्वैः ॥ ४३॥ शुभातपत्रेण करोधृतेन यः सेवकैः कार्यपरैः तदन्यैः। लब्धातिमानैरधिगम्यमानः महर्षरोमाञ्चितयात्रवल्लिः ॥४४॥ व्यावलानैर्निजितकृष्णसारे डिण्डीरपिण्डामलविग्रहेऽस्मिन् । पल्याणसंशोभितपृष्ठभागे समीरवेगे तुरगे निषण्णः ॥ ४५ ॥ पृदङ्गभेरीपटहैमहद्भिः सदिण्डिमैः कांस्यविशेषनादैः । वादित्रभेदैः सकलैः पुरस्तात्स्ववाहिनीभिर्महितश्च युक्तः ॥४६॥ शालान्तरान्तर्गतदृष्टिपातः कान्ताजनैः संततपीयमानः। वरेण्यलावण्यविशेषतुष्टैस्तत्कालमेवोज्झितगेहकार्यैः ॥ ४७ ॥ ॥ आदिकुलकम् ॥ श्रीमण्डनस्याजितनित्यकीर्तेातं हि पाणिग्रहणं तदानीम् । कुलोचिताचारयुतं विशिष्ट नीतम्बिनीभिर्द्विजपुण्यमन्त्रैः ॥४८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 175