Book Title: Mandan Granth Sangraha Part 01 Author(s): Mandan Mantri Publisher: Laherchand Bhogilal Shah View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यअन्यावली. (३) जाग्रद्व्याकरणश्च नाटकशुभालङ्कारविज्ञस्तथा सङ्गितातुलकोविदः प्रविलसद्गम्भीरशास्त्रान्वितः । चातुर्यैकनिवासभूमिरतुलैः प्राप्तोन्नतिः सद्गुणैः । श्रीमालान्वयवर्द्धनोऽमलमतिः श्रीमण्डनो राजते ॥ १२ ।। उदीरिता या गणकैर्महत्यो यज्जातके पश्चदशोपमा हि । मायापृथक्त्वेन विवर्ण्यते ताः श्रीमण्डनस्येप्सितदायकस्य ॥१३।। शाखी जडोऽन्यः परिपालितस्तु कोलाहलैर्दत्तफलो द्विजेभ्यः । कृतः स नाके विधिना गुणोनः सदाफलोऽयं भुवि सद्गुणस्तु॥१४॥ ज्ञात्वा पशुं कामगीं स वेधा तदाश्रितं कामदुर्घ गुणं तु । संहृत्य पश्चात्खलु मण्डनं तं कामप्रदं क्षोणितले चकार ॥१५॥ चिन्तामणिश्चिन्तितमेव दाता ज्ञातृत्वहीनः प्रतिभाति नाके । गुणाधिको विश्वसजा कृतोऽसौ चिन्तामणिनिविवेकपूर्णः ॥१६॥ मेघः किरत्यूषरभूमिकायां क्लिष्ट्वा जगत्यां सुतडिल्लताभिः । नायं तथा वर्षति हृष्टचेता हेमाम्बुदृष्ट्या बुधभूमिकासु ॥१७॥ विचिन्त्यमानो हृदि दाहकारी कामस्तदर्थ वितनुः पृथिव्याम् । धात्रा कृतोऽसौ सुतनुः प्रियाणां कृपाकुलेनातिसुखप्रदाता ॥१८॥ फूत्कारमुश्चद्वहलाहिभीतेरसेव्यमानो मलयाचलः सः । जातस्तथाऽयं न भवत्यनेकसद्भिः सुसेव्योऽनुचरैश्च तादृक् ।।१९।। चामीकरैः पूर्णतमः सुमेरुः स्वगोत्रजातावुपकारहीनः । नायं तथा सर्वसमृद्धियुक्तः साकं सुहृद्भिः खलु नन्दतीह ॥२०॥ रत्नाकरश्चेति हि कर्णपेयं यच्छ्यते नाम परं हि सिन्धोः । व्यर्थं तदेतं कृपणातिभावाद्भवत्यवश्यं न तथाऽस्य दातुः ॥२१॥ सणं लधुर्यः क्षणवर्द्धमानः पक्षकशुद्धः स विधुः कलङ्की । नायं तथा भाति कलाभिगामी दिने दिने निर्मलचारुवेषः ॥२२॥ अस्ताभिगामी चलनेन खिन्नः तीत्रैमयूखैर्भुवनानुतापी। मित्रस्तथा नात्मभुवा कृतोऽसावहन्निशं सोऽभ्युदयेन पूर्णः॥२३॥ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 175