Book Title: Malaysundari Charitram Author(s): Jaytilaksuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ म. सु. च. ॥ २ ॥ मान्याः सत्त्वा इति तत्त्वाववोधकस्य श्लोकस्यैकस्य महिमानं ख्यापयितुं ग्रन्थकारो ग्रन्थमेनमातनोत् । न च स्वमनीषिकोज्जृम्भितमे- उपोद्घातः तस्य, किन्त्ववलोक्य प्राचीनममा कृतमेक्ष्यं प्राकृतभाषामयमुदारं चिरन्तनमुनिमतल्लिकाततं चरितं स्फुटं चेदं - " प्राकृतेनात्रयैरथ, मदर्थमिव सञ्चिताः । पितृकल्पाः कवीन्द्रास्ते, जयन्ति जिनशासने ॥ १ ॥ प्रकृत्या प्राकृतं प्राज्ञैर्दुर्व्याख्येयं यथास्थितम् । अतः संस्कृत्य पूर्वार्थान, श्रोतॄणां कथयाम्यहम् ॥ २ ॥ " इति प्रस्तावनाप्रतिपादितपद्ययुग्मावलोकनात विचक्षणानां तथा च नैतत्स्वप्रेक्षोत्प्रेक्षितमिति सुदृढं, एवं च नास्मिन् आगमिकतया ख्यातेनाऽनागमिकपथप्रस्थितेनाविश्रम्भास्पदेन विरचिते लेशतः तदन्यगच्छीयानां पूर्वोक्तादेव हेतोरनाश्वासः, नायकनायिकयोरितिवृत्तं तु चरित्रस्यान्तपर्यन्तप्रेक्षणेन भविष्यति स्पष्टं स्पष्टप्रतिभानां हृदयगतमिति न तत्रायास्यते, तात्पर्य त्वेतस्य हृदये धारणीयमेतावद्यदुत शीलं पालितं जीवितवदवलयाऽप्यतिक्रान्तगोचरभयविविधशारीरादिदुःखाक्रान्तया स्थापित आत्मा धैर्यै नोल्लङ्घितोचिता स्थितिः समाराधिता गुरवः संशयतु लामारूढेऽपि जीविते विधिवदपूर्वोल्लासभृताऽऽराधितो विविधोपचारेण चतुरतर चेतश्चमत्कारकारिचरित्रो जिनवरोऽर्चितः नाह| तमौद्धत्यं नाधमेऽपि परित्यक्ता दया नापराधकारिण्यपि कृता क्रोधकणिका आस्तां वयादि त्यक्तो रागोऽतिदृढोऽपि निःश्रेयसनिबन्धने तपः| संयमे प्रयत्नं विदधत्या न चाललम्बे साध्यविध्वंसिमोहविकारलेशः साधारो विहितश्चापत्यवर्गो विविधभङ्गीतरङ्गप्रक्षालितभावमलमकलङ्के जिनपतिगदिते धर्मेऽनघे आराधितं जीवितफलं चारित्रं । घृते चैतावति हृदि भविष्यत्यवश्यं पाठक श्रोतृणामभ्युदयनिःश्रेयस निबन्धना परिणतिशुद्धिः, फलेग्रहिच ततो मुद्रणप्रयासोऽयमस्माकमित्याशास्महे । यद्यपि मुद्रितपूर्वमेतच्चरित्रं तथापि त्रुटिरनेकत्र अपपाठमाचुर्य बाहुल्येन कल्पनाकल्पित पाठप्रभूतता पद्यमचये ग्राह्यवेतनवैचित्र्यं वैमुख्यकरं विज्ञानां इत्यादिभिराकलय्य नूतनमुद्रणयोग्यतां सम्पाद्य Jain Education International For Private & Personal Use Only ॥२॥ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 200