Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
राज्ञश्चेत्, रसं गृह्णाति सोऽप्यमुम् । वैदेशिकस्य मे हा हा, द्विधाऽप्येषोऽहिवेगतः ॥ ४७ ॥ ध्यात्वेति श्रेष्ठिनौ । तेन, तावूचाते उभावपि । भो ममार्पयतं तुम्ब, मा काष्ट कपटोत्तरम् ॥ ४८ ॥ युवयोयुज्यते नेदृग्, कर्तुं न्यायवतोयतः । अन्यथा भविताऽनर्थो, महालोभवशात्मनोः ॥ ४९ ॥ब्रुवाणावुत्तरौ तौ तु, तदैव कुपितो नरः । स्तम्भयित्वा । तथा सोऽगात्, गृहतो द्विकयोः क्रमात् ॥ ५० ॥ यथा चलयतो नाङ्ग, विस्फुटत्सन्धिबन्धनम् । जल्पन्ताविति । तौ दीनौ, पात पात म्रियावहे ॥ ५१ ॥ नामान्तरादितश्चागात्, लोभाकरसुतोऽखिलाम् । वार्चा कुटुम्बादज्ञासीत्, तथावस्थौ विलोकितौ ॥ ५२ ॥ मन्त्रवादादिके तेन, सविशेषेऽथ कारिते । विशेषाद्ववृधे पीडा, निराशास्तेऽभवंस्ततः ॥ ५३ ॥ उत्तिष्ठते यतोऽवह्निस्तत एवोपशाम्यति । अतस्तमेव पुरुषमानयामि कुतोऽप्यहम् ॥ ५४ ॥ ज्ञात्वेति गुणवर्मा तं, नरं द्रष्टुमथाचलत् । सहायमेकमादाय, तत्पुरुषोपलक्षकम् ॥ ५५ ॥ मन्दीभूतं सहायं तमपि मुक्त्वा । कचिपुरे । एक एव स बभ्राम, पितुर्दुःखेन दुःखितः ॥ ५६ ॥अथैकं नगरं दृष्ट्वा, धनाढ्यापणमन्दिरम् । निर्मानुषं ।। रम्यतमं, विस्मितः प्रविवेश सः ॥ ५७ ॥ ददर्शकं नरं तत्र, प्रदेशे सुन्दरं क्वचित् । पप्रच्छे च स तेनैवं, कुतस्त्वं वीरकुञ्जर !॥ ५८ ॥ अभाणि श्रष्ठिपुत्रेण, पान्थः खिन्न इहाविशम् । कोऽसि त्वं किमिहैकाकी, शून्या ऋडाऽपि
Jan Education
!
For Private sPersonal use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 200