Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रत्युत्सुकोऽभवम् ॥ ७२ ॥ कथञ्चिद्विज्ञातरसौ, मया मार्गिततुम्बकौ । श्रेष्ठिनौ तौ स्फुरल्लोभौ, ददतुः कूटमुत्तरम् ॥७३॥ मृषोत्तरोचितं कृत्वा, प्रतीकारं तयोरहम् । आगतोऽत्र पुरं शून्यं, सर्वमैक्षिषि पैतृकम् ॥ ७४ ॥ श्रेष्ठिसूश्चिन्तयामास, स एवैष पुमान्ननु । पितरौ येन मे दुःस्थावस्थौ तौ विहितौ तदा ॥ ७५ ॥ तावन्नाविष्करोमि वं, यावत् सम्यगवैमि। न । गुणवर्मेति ध्यात्वोचे, सन्पुमानग्रतो वद ॥ ७६ ॥ ऊचे विजयचन्द्रोऽथ, यावदुःखाकुलोऽभवम् । सविस्मयश्च । तावत्स्वं, पश्यन् मानुषमात्रकम् ॥ ७७ ॥ गतो राजकुलं रम्यमारूढो राजमन्दिरम् । भ्रातृजायां विजयाख्यामपश्य । तावदेकिकाम् ॥ ७८॥ युग्मम् ॥ वृत्तान्तं सा मया पृष्टा, पतदश्रुविलोचना । मधुरालापपीठादिदानपूर्वमभाषत ॥ ७९ ॥ पुरस्य बहिरुद्याने, मासं मासमुपोषितः । एको रक्ताम्बरो भिक्षुरत्रासीज्जनरागभाग् ॥ ८० ॥ भवद्भात्रा नरेन्द्रेण, कारितः पारणं स तु । नृपाज्ञया मयाऽक्षेपि, जेमतोऽस्य समीरणः ॥ ८१ ॥ तस्य पाखण्डिनश्चित्तं, सरूपायां मयि स्थितम् । ततो गोधाप्रयोगेण, निशि सौधं स एयिवान् ॥ ८२ ॥ कामार्थ प्रार्थयमानो, वाक्यौ । सामदण्डजैः। बोध्यमानोऽपि पापः स, कथञ्चिहिरराम न ॥ ८३ ॥ इतश्च राजा सम्प्राप्तः, द्वारदेशे निशम्य तत् । क्रुद्धस्तं बन्धयामास, सापराधं तपस्विनम् ॥ ८४ ॥ हन्यमानो जनैः प्रातर्निन्द्यमानश्च भूभुजा । भ्रमयित्वा पुरीमध्ये,
Jain Education
htional
For Private & Personel Use Only
Allw.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 200