SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रत्युत्सुकोऽभवम् ॥ ७२ ॥ कथञ्चिद्विज्ञातरसौ, मया मार्गिततुम्बकौ । श्रेष्ठिनौ तौ स्फुरल्लोभौ, ददतुः कूटमुत्तरम् ॥७३॥ मृषोत्तरोचितं कृत्वा, प्रतीकारं तयोरहम् । आगतोऽत्र पुरं शून्यं, सर्वमैक्षिषि पैतृकम् ॥ ७४ ॥ श्रेष्ठिसूश्चिन्तयामास, स एवैष पुमान्ननु । पितरौ येन मे दुःस्थावस्थौ तौ विहितौ तदा ॥ ७५ ॥ तावन्नाविष्करोमि वं, यावत् सम्यगवैमि। न । गुणवर्मेति ध्यात्वोचे, सन्पुमानग्रतो वद ॥ ७६ ॥ ऊचे विजयचन्द्रोऽथ, यावदुःखाकुलोऽभवम् । सविस्मयश्च । तावत्स्वं, पश्यन् मानुषमात्रकम् ॥ ७७ ॥ गतो राजकुलं रम्यमारूढो राजमन्दिरम् । भ्रातृजायां विजयाख्यामपश्य । तावदेकिकाम् ॥ ७८॥ युग्मम् ॥ वृत्तान्तं सा मया पृष्टा, पतदश्रुविलोचना । मधुरालापपीठादिदानपूर्वमभाषत ॥ ७९ ॥ पुरस्य बहिरुद्याने, मासं मासमुपोषितः । एको रक्ताम्बरो भिक्षुरत्रासीज्जनरागभाग् ॥ ८० ॥ भवद्भात्रा नरेन्द्रेण, कारितः पारणं स तु । नृपाज्ञया मयाऽक्षेपि, जेमतोऽस्य समीरणः ॥ ८१ ॥ तस्य पाखण्डिनश्चित्तं, सरूपायां मयि स्थितम् । ततो गोधाप्रयोगेण, निशि सौधं स एयिवान् ॥ ८२ ॥ कामार्थ प्रार्थयमानो, वाक्यौ । सामदण्डजैः। बोध्यमानोऽपि पापः स, कथञ्चिहिरराम न ॥ ८३ ॥ इतश्च राजा सम्प्राप्तः, द्वारदेशे निशम्य तत् । क्रुद्धस्तं बन्धयामास, सापराधं तपस्विनम् ॥ ८४ ॥ हन्यमानो जनैः प्रातर्निन्द्यमानश्च भूभुजा । भ्रमयित्वा पुरीमध्ये, Jain Education htional For Private & Personel Use Only Allw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy